SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ न्यायावतारः ६१ ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० गषयस्य गोसदृशत्वाधिगमे हि स्यादुपमानम् । न चात्र तथेश्यते। अर्थापत्तिस्तु नानुपपन्नोर्थो जीवमन्तरेण समस्ति । यतस्तं कल्पयेत् । चेतना तथाभूता चेत्। न, तस्या भूतजन्यतया भूतविलयतया च प्रत्यसीक्रियमाणत्वाद् भूतधर्मतौचित्यात् । दृश्यते च क्षीरादिभ्यो बुद्धिवृद्धिर्मद्यादिभ्यो हानिश्च तस्याः। यदीयं स्यादात्मगुणरूपा, नैवाभविष्यतामेवं वृद्धिहानी । न चाभावस्तत्सत्तासाधकः, तस्य प्रतिषेधपरायणत्वात् । सम्भवैतिह्यादीनि च नाविसंवादीनि । तथात्वेऽपि च भिन्नतयाभिमतानि भवद्भिरास्तिकैः । न च सन्ति भिन्नानीत्यतो नास्त्येव जीव इति निर्णेयम् । असति च जीवे प्रमातृत्वादिप्रतिपादनं वाचाटतामेव व्यनक्ति वावदूकस्येति । प्रतिविधीयतेऽत्र-स्वस्थो भव, प्रथममुच्यतां तावद् भवता यदुत-कोऽयं निषेधकः ? केन वा मानेन निषेधयत्यमु ? प्रथमं तस्य वचनस्य प्रमाणवे आगमप्रामाण्यापातोऽन्यथा चानिषिद्धा जीवसत्तेति तथाहि-न तावद्वाच्यं भूत इति । तस्य जडत्वेन निषेधकत्वाभावात् । सति च जडानां निषेधकत्वे, न कथं भवानपि निषिद्धो भविता ? । अपि च भवतां जडरूपता केन साधिता ? न तावत् प्रत्यक्षेण, वक्त त्वेनैव भवतोऽप्रत्यक्षत्वात, न च केनापि हृषीकेण, भवता पूर्व जडानां वक्त त्वमवलोकितं, येन ब्रू याज्जडो वक्त ति । कुरु मौनं, प्रथमकवल एव मक्षिकापातं सम्पादय । न च प्रत्यक्षेणाधिगतो जीवाभावः, तस्य प्रवर्तकत्वादेव सिद्धिः स्याज्जीवस्य, न त्वभावः । न च वाच्यं प्रत्यक्षाभावाप्जीवाभावोऽवगम्यते इति । यतो न तावद् भवत उत्पत्तिरेव भवतः प्रत्यक्षा, कुतस्तरां मातापित्रादि। तथा च भवान् नोत्पन्न एव, अनुत्पन्न एव च वक्तति महच्चित्रम् । न चामातापितृकस्य भवतः सम्मूर्छनजस्येव विचारकणिका युक्तोद्भवितु, येन निषेधनं कुर्यात् । कथं च क्षुक्षुदुपशमादीनां प्रत्यक्षाधिगम्यत्वाभावेऽपि यतते भोजनाय ? । न चास्ति नियमो यदुतप्रत्यक्ष निवर्तमानं निवर्त्तयति वस्तुसत्ताम् । अन्यथा जीवाभाव एव नैन्द्रियक इति सोपि नास्त्येव, नास्ति च वाक्यमपि, भवतो
SR No.022439
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherAgmoddharak Granthmala
Publication Year1965
Total Pages180
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy