________________
न्यायावतारः
८५
190000000000000000००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
यत्कर्त त्वमानं विवक्षितम् । तेन न क्वापि व्याप्तिविरोधः । भवगानां भवकारणादृष्टानां कर्तत्वात् । सिद्धार्थानां श्रीसिद्धभगवतां तु स्वगुणकर्तृत्वात् । नह्यक्रियस्य सर्वथा भवन्ति ज्ञानादयोऽपि गुणा निश्चयेन तत्कर्त्त तैवात्मलक्षणभूता । अयोगिनोप्येवं नाकर्त ता, या कर्माण्यपेक्ष्याकर्त्तत्वात् संव्यवहारातीतत्वेन समाहिता परः । एवमेव भोक्तु. ताप्यग्रे वक्ष्यमाणावबोद्धव्या । परमेतावद्विशेषो-यदुत-अयोगिनि भोगोऽस्त्येष सुकृतदुष्कृतान्यतरस्येतरसंसारिजीववत् । तत्तेपि व्यावहारिकभोक्तृगणान्तर्गता गण्यन्ते । न विरोधलवोपीति । तत्त्वतस्तु नैतत्समग्र लक्षणावच्छेदकया प्रवेशितं सूरिभिः, अन्यथा का गतिः
यः कर्ता कर्मभेदानां, भोक्ता कर्म फलस्य च ।
संसर्ता परिनिर्वाता, सह्यात्मा नान्यलक्षण ॥१॥ इत्यादिव्याख्याने । किन्त्वन्येषां कुनयमार्गानुसार्यभिमतजीवस्त्र. रूपाणां व्यवच्छे देन जीवस्वरूपाविर्भावनाय । अन्यथा प्रमातृत्वमात्रमेव लक्षणमुपयोगो लक्षणमिति वचनवत् । यद्वा-व्याप्यं लक्षणमेतत् । न चास्ति नियमो व्याप्यनिवृत्तौ व्यापकनिवृत्त्याऽवश्य भाव्यम् । नहि यत्र न धूमो न तत्र कृशानुरित्यस्ति व्याप्तिः । धूमसद्भावे त्ववश्य भाव्यं हिरण्यरेतसा। एवमत्रापि । न यावज्जीवं कर्त्त ता. नियमः किन्तु व्याप्यत्वाद् यावत्कर्तृ जीवत्वमित्येव । तथाच लक्ष्यतेप्रज्ञायते, लक्ष्यमनेनेति लक्षणमिति व्यवच्छेदार्थकतया लक्षणशब्द उन्नेयः। न चास्त्यजीवानां कर्त्त त्वादि, येन व्यभिचारि स्यादेतत् । तद्वद् वाच्यवाचकवाच्यतावत्त्वं वावसेयमिति । न प केवला कर्त्तता, किन्तु भोक्त तापि, यदुक्तम् अन्यैरपि
कृतकर्मतयो नास्ति, कल्पकोटिशतैरपि।
अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभ ॥१॥ मिति । पारमर्षेपि कडाण कम्माण न मोक्खोअस्थि अवेइअत्ता अनिजि