________________
८४
न्यायावतारः
1000.00000000000000000000000000000000000000000000000 0000000: 600000006000000060066000
·
पुरुषविशेषमनुश्रित्य ज्ञेयम् । सापेक्षाञ्चाभ्युपगम्यन्ते श्रुतयो भवतापि । अद्वैतप्रतिपादकानां यथा वैराग्योद्देश्यता जामित्यादेश्व प्रकृत्युद्दे श्यतेति सुष्ठुक्त - 'कर्ते 'ति । श्रहं भुनज्मीतिवदहं करोमीति निर्वाध प्रत्ययभावात् । आत्मर्त्तकत्वादेव च भावलक्षणमनुसृत्य करणं तीव्रमन्दकर्मबन्धादि तदुदयादि च युक्तियुक्तम् । यथाहि अनुभूता स्मर्त्ता, अननुभूतस्याननुभावकस्य वा स्मरणाभावः । एवमध्यक्षं सुख - दुःखादिवेदनद्वाराऽबाध्यानुभवेनानुभूयमाना भोक्तता न कर्त्ततामन्तरेण सम्भवेत् । सम्भवे चाकृता म्यागम- कृतनाशापत्ति दुर्वारैव । अधिष्ठातृत्वं तु स्वरूपेणाज्यावावेन यथा कतृतायां तथा भोक्त तायामिति समानमुभयत्रापि । नहि सम्ब वेनादृष्टस्यात्मा जडीभावमापद्यते । नहि सुवर्णं मलयुक्त' न तत्सुवर्ण, जहाति या सुवर्णताम् । कर्मणां चाचेतनत्वेपि प्रकृतिवच्चेतनाव धिष्ठितत्वेन स्यादेव गत्यन्तरादि, भवन्त्येव च चेतनाधिष्ठितानि शरीरादीन्यचेतनान्यपि क्रियाकत्तणीत्यलमतिप्रसक्तेनैतेनाधुनेति । न च वाच्यं प्रमातृलक्षणमेतत्, प्रमाता चानुसमयं समालोकितसकलवस्तुस्तोमत्वात् समस्तशुभाशुभसमूलकाषङ्कषक: सिद्धोऽपि भगवान्, अनन्तचतुष्टयसम्पन्नत्वात्तस्य । न चासौ क्षीणाशेषक्लेशत्वात सुकृतदुष्कृत लवस्यापि विधायकः । तथात्वे च पुनरावृत्तिप्रसङ्गात्, न चावृत्तिरस्य, साद्यनन्तत्वात्तस्य । उक्त चान्यत्रापि'न मुक्तस्य पुनर्बन्धयोगोप्यनावृत्तिश्रुतेः । अपुरुषार्थत्वमन्यथा । अविशेषापत्तिरुभयोरि[ सां०]त्यादिना तदव्याप्तमेतद् । अत्र वने केचिद्यदुत संसारिजीवापेक्ष मेव तल्लक्षणम् । ते च सर्वेऽपि कर्त्तार एव शुभाशुभानां कर्मग, कैवल्यानन्तरावाप्त केवल केवल वेदसोऽपि बध्नन्त्येवादृष्टं सातवेदनीयम् । व्याप्तिश्च शुभाशुभान्यतरबन्धेन, नोभयेन । तथाप्रकार - जीवाभावेनासम्भवादेव । यतो नास्येव शुभाशुभरूपो मिश्रो बन्ध इत्यन्यदेवैतत् । एतदपि संव्यवहारार्ह जीवापेक्ष मेव । यतो वक्ष्यन्त्यन्ते'सर्वसंव्यवहर्त्तणां प्रसिद्धापि प्रकीर्त्तिनेति । ततो नायोगिन्यव्याप्तिरFact' अजोगि' त्तित्रवनात् इति । अन्ये तु व्याचक्षते
1
G