________________
श्रीविद्यानंदिस्वामिविरचिताmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm सर्वमसंभाव्यमेव स्वयमचेतनस्य संप्रज्ञातसमाधेरपि दुर्घटस्वात् । बुद्धिसत्त्वप्रकर्षस्यासंभवाद्रजस्तमोमलावरणविगमस्यापि दुरुपपादत्वात् । यदि पुनरचेतनस्यापि प्रधानस्य विपर्ययाद्वंधसिद्धेःसंसारित्वं तत्वज्ञानात्कर्ममलावरणविगमेसति समाधिविशेषाद्विवेकख्यातेः सर्वज्ञस्वं मोक्षमार्गोपदेशित्वं जीवन्मुक्तदशायां विवेकख्यातेरपि निरोधे निजिसमाधेर्मुक्तत्वमिति कापिला मन्यते तदाऽयं पुरुषः परिकल्प्यमानो निष्फल एव स्यात् प्रधाननैव संसारमोक्षतत्कारणपरिणामतापर्याप्तत्वात् । ननु च सिद्धेऽपि प्रधाने संसारादिपरिणामानां कर्तरि भोग्ये, भोक्ता पुरुषः कल्पनीय एव भोग्यस्य भोक्तारमंतरेणानुपपत्तेरिति न मंतव्यं । तस्यैव भोक्तुरात्मनः कर्तृत्वसिद्धेः प्रधानस्य कर्तुः परिकल्पनानर्थक्यात् । नहि कर्तृत्वभोक्तत्वयोः कश्चिद्विरोधोऽस्ति भोक्तु जिक्रियायामपि कर्तृत्वविरोधानुषंगात् । तथाच कर्तरि भोक्तृत्वानुपपत्तेोक्तेति न व्यपदिश्यते । स्यान्मतं भोक्तेति कर्तरि शब्दयोगात्पुरुषस्य न वास्तवं कर्तृत्वं शब्दज्ञानानुपातिनः कर्तृत्वविकल्पस्य वस्तुशून्यत्वादिति । तदप्यसंबद्धं । भोक्तत्वादिधर्माणामपि पुरुषस्यावास्तवत्वापत्तेः । तथोपगमाञ्चेतयत इति चेतनः पुरुषो न वस्तुतः सिद्धयेत् चेतनशब्दज्ञानानुपातिनो विकल्पस्य वस्तुशून्यत्वात् कर्तृत्वभोक्तत्वादिशब्दज्ञानानुपातिविकल्पवत् । सकलशब्दविकल्पगोचरातिक्रांतत्वाचितिशक्तेः पुरुषस्यावक्तव्यत्वमिति चेन्न । तस्यावक्तव्यशब्देनापि वचनविरोधात् । तथाप्यवचने कथं परप्रत्यायनमिति संप्रधार्य, कार्यप्रज्ञप्तेरपि शब्दाविषयत्वेन प्रवृत्त्ययोगात् । स्वयं च तथाविधं पुरुषं सकलवाग्गोचरातीतमकिंचित्करं कुतः प्रतिपद्येत । स्वसंवेदनादिति चेन्न । तस्य ज्ञानशन्ये पुंस्यसंभवात् , स्वरूपस्य च स्वयं संचेतनायां पुरुषेण प्रतिज्ञायमानायां बुद्धयध्यवसितमर्थ पुरुषश्चे