________________
७६
श्रीविद्यानंदिस्वामिविरचिता
PUNISH
भिधेयत्वानाभिधेयत्वयोः सकृत्संभवं साधयतीत्यभ्यनुज्ञाने स्वरूपाद्यपेक्षया सत्वं पररूपाद्यपेक्षया चासत्वं निर्वाधमनुभूयमानमेकत्र वस्तुनि सत्वासत्वयोः सकृत्संभवं किं न साधयेत् विधिप्रतिषेधरूपत्वाविशेषात् । कथंचिदुपलभ्यमानयोर्विरोधानवकाशात् येनैव स्वरूपेण सत्वं तेनैवासत्वमिति सर्वथाऽर्पितयोरेव सत्वासत्वयोयुगपदेकत्र विरोधसिद्धः । कथंचित्सत्वासत्वयोरेकत्र वस्तुनि सकृत्प्रसिद्धौ च तद्वदेकत्वानेकत्वयोर्नित्यत्वानित्यत्वयोश्च सकृदेकत्र निर्णयान्न किंचिद्विप्रतिषिद्धं समवायस्यापि तथा प्रतीतेरबाधितत्वात् । सर्वथैकत्वे महेश्वर एव ज्ञानस्य समवायाद्वृत्तिर्न पुनराकाशादिष्विति प्रतिनियमस्य नियामकमपश्यतो निश्चयासंभवात् । न चाकाशादीनामचेतनता नियामिका चेतनात्मगुणस्य ज्ञानस्य चेतनात्मन्येव महेश्वरे समवायोप्रपत्तेरचेतनद्रव्यगगनादौ तदयोगात् ज्ञानस्य तद्गुणत्वाभावादिति वक्तुं युक्तं, शंभोरपि स्वतोऽचेतनत्वप्रतिज्ञानात् खादिभ्यस्तस्य विशेषासिद्धेः । स्यादाक्तं नेश्वरः स्वतश्चेतनोs
चेतनो वा चेतनसमवायात्तु चेतयिता खादयस्तु न चेतनासमवायाञ्चेतयितारः कदाचिदतोऽस्ति तेभ्यस्तस्य विशेष इति । तदप्यसत् । स्वतोमहेश्वरस्य स्वरूपानवधारणान्निःस्वरूपतापत्तेः । स्वयं तस्यात्मरूपत्वान्न स्वरूपहानिरितिचेन्न, आत्मनाऽप्यात्मत्वयोगादात्मरूपत्वेन व्यवहारोपगमात् स्वतोऽनात्मत्वादात्मरूपस्याप्यसिद्धेः । यदि पुनः स्वयं नात्मामहेशो नाप्यनात्मा केवलमात्मत्वयोगादात्मेति मतं तदा स्वतः किमसौ स्यात् ! द्रव्यमिति चेन्न, द्रव्यत्वयोगाद्व्यव्यवहारवचनात् स्वतो द्रव्यस्वरूपेणापि महेश्वरस्याव्यवस्थितेः । यदि तु न स्वतोऽसौ द्रव्यं नाप्यद्रव्यं द्रव्यत्वयोगाव्यमिति प्रतिपाद्यते, तदा न स्वयं द्रव्यं स्वरूपस्याप्यभावात् किंस्वरूपः शंभुर्भवदिति वक्तव्यं । सन्नेव स्वयमसाविति चेन्न,
महेश्वरस्य शतचन, आत्मना ध्यान । यदि पुनः