________________
आप्तपरीक्षा ।
१११
विरोधाभावात् । तद्विरोधे क्वचिज्जैमिन्यादिप्रत्यक्षविरोधापत्तेः । ननु च संवृत्त्यांतरिततत्वान्यर्हतः प्रत्यक्षाणीति साधने सिद्धसाधनमेव निपुणप्रज्ञे तथोपचारप्रवृत्तेर निवारणादित्यपि नाशंकनीयमंजसेति वचनात् । परमार्थ - तो ह्यंतरिततत्त्वानि प्रत्यक्षाण्यर्हतः साध्यते न पुनरुपचारतो यतः सिद्धसाधनमनुमन्यते । तथापि हेतोर्विपक्षवृत्तेरनैकांतिकत्वमित्याशंकायामिदमाह -
हेतोर्न व्यभिचारोऽत्र दूरार्थैमंदरादिभिः । सूक्ष्मैर्वा परमाण्वाद्यैस्तेषां पक्षीकृतत्वतः ॥ ८८ ॥ नहि कानिचिद्देशांतरितानि कालांतरितानि वा तत्वानि पक्षबहिर्भूतानि संति यतस्तत्र वर्तमानः प्रमेयत्वादिति हेतुर्व्यभिचारी स्यात् तादृशां सर्वेषां पक्षीकरणात् । तथाहि
तत्त्वान्यंतरितानीह देशकालस्वभावतः ।
धर्मादीनि हि साध्यते प्रत्यक्षाणि जिनेशिनः ॥ ८९ ॥ यथैवहि धर्माधर्मतत्त्वानि कानिचिद्देशांतरितानि देशांतरित पुरुषाश्रयस्वात् । कानिचित्कालांतरितानि कालांतरितप्राणिगणाधिकरणत्वात् । कानिचित्स्वभावांतरितानि देशकालाव्यवहितानामपि तेषां स्वभावतोऽतींद्रियत्वात् । तथा हिमवन्मंदरमकराकरादीन्यपि देशांतरितानि नष्टानुत्पन्नानं तपर्यायतत्त्वानि च कालांतरितानि, स्वभावांतरितानि च परमाण्वादीनि, जिनेश्वरस्य प्रत्यक्षाणि साध्यते न च पक्षीकृतैरेव व्यभिचारोद्भावनं युक्तं सर्वस्यानुमानस्य व्यभिचारित्वप्रसंगात् । ननु माभूद्व्यभिचारी हेतुः दृष्टांतस्तु साध्यविकल इत्याशंकामपहर्तुमाह -
न चास्माहरूसमक्षाणामेव महत्समक्षता । न सिध्येदिति मंतव्यमविवादाद्वयोरपि ॥ ९० ॥