________________
-४७ तदनुमानं द्वेधा ४८ स्वार्थपरार्थभेदात्
૬૮
११३
११३
११३
११३
-५१ तद्वचनमपितद्धेतुत्वात्
११४
५२ सहेतुद्वेधोपलब्ध्यनुपलब्धिभेदात्
११५
५३ उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्च
११५
११५
५४ अविरुद्धोपलब्धिर्विधौ षोढा व्याप्य कार्यकारणपूर्वोत्तरसहचरभेदात् ५५ रसादेक सामग्र्यनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किंचित्कारणं हेतु- ११६ सामर्थ्याप्रतिबंध कारणान्तरवैकल्ये
४९ स्वार्थमुक्तलक्षणम्
५० परार्थतु तदर्थपरामर्शिवचनाज्जातम्
५६ नच पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेः ११८ ५७ भाव्यतीतयोर्मरणजागृब्दोधयोरपि नारिष्टोद्बोधौ प्रति हेतुत्वम् ५८ तदूव्यापाराश्रितं हि तद्भावभावित्वम्
११९
११९
५९ सहचारिणोरपि परस्परपरिहारेणावस्थानात् सहोत्पादाच.
१२०
१२१
६० परिणामीशब्दः कृतकत्वात्, य एवं स एवं दृष्टो यथा घटः, कृतकश्चायं तस्मात्परिणामीति यस्तु न परिणामी स न कृतको दृष्टो यथा वन्ध्यास्तनंधयः, कृतकश्चायं तस्मात् परिणामी
६१ अस्त्यत्र देहिनि बुद्धिर्व्याहारादेः
६२ अस्त्यत्र छाया छत्रात् - ६३ उदेश्यति शकटं कृतिकोदयात्
६४ उदगाद्भरणि: प्राक्त एव
६५ अत्यत्र मातुलिंगेरूपं रखात् ६६ विरुद्धतदुपलब्धिः प्रतिषेधे तथा
१२२ १२२
१२३
१२३
१२४
१२४
१२४
१२४
१२५
७०
७१ नोदगाद्भरणिर्मुहूर्तात्पूर्व पुष्योदयात्
१२५
७२ नास्त्यत्र भित्तौ परभागाभावोऽवग्भागदर्शनात्
१२५
-७३ अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभावव्यापककार्यकारणपूर्वी- १२५ तरसहचरानुपलंभभेदात्
६७ नास्त्यत्र शीतस्पर्श औष्ण्यात्
६८ नास्त्यत्र शीतस्पर्शो धूमात्
-६९ नास्मिन् शरीरिणि मुखमस्ति हृदयशल्यात् नोदेष्यति मुहूर्तान्ते शकटं रेवत्मुदयात्