________________
१९
७४ नास्त्यत्र भूतले घटोऽनुपलब्धेः ७५ नास्त्यत्र शिंशपा वृक्षानुपलब्धेः
७६ नास्त्यत्र प्रतिवद्धसामर्थ्योऽग्निर्धूमानुपलब्धेः ७७ नास्त्यत्र धूमोsनग्नेः
७८ न भविष्यति मुहूर्त्तान्ते शकटं कृतिकोदयानुपलब्धेः ७९ नोदगाद्भरणिर्मुहूर्तात् प्राक्रएव
८० नास्त्यत्र समतुलायामुन्नामो नामानुपलब्धेः
८१ विरुद्धानुपलब्धिर्विधौत्रेधा विरुद्धकार्यकारणस्वभावानुपलब्धिभेदात् ८२ यथास्मिन् प्राणिनि व्याधिविशेषोस्ति निरामयचेष्टानुपलब्धेः
८३ अस्त्यत्र देहिनिदुःखमिष्टसंयोगाभावात्
८४ अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुलब्धेः ८५ परंपरया संभवत्साधनमत्रैवान्तर्भावनीयम्
८६ अमूत्र चक्रे शिवकः स्थासात्
८७ कार्यकार्यमविरुद्धकार्योपलब्धौ
८८ नास्त्यत्र गुहायां मृगक्रीडनं मृगारिसंशब्दनात् कारणविरुद्धकार्यं विरुद्धकार्योपलब्धौ यथा
८९ व्युत्पन्नप्रयोगस्तुतथोपपत्यान्यथानुपपत्यैव
९० अग्निमानयं प्रदेशस्तथैव धूमवत्वोपपत्तेर्धूम - वत्वान्यथानुपपत्तेर्वा ९१ हेतु योगो हि यथा व्याप्तिग्रहणं विधीयते सा च तावन्मात्रेण व्युत्पन्नैरवधार्यते
९२ तावता च साध्यसिद्धिः
९३ तेन पक्षस्तदाधारमूचनायोक्तः
९४ आप्तवाक्यदिनिबंधन मर्थज्ञानमागमः
चतुर्थसमुद्देश
१ सामान्यविशेषात्मा तदर्थोविषयः
२ अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात् पूर्वोत्तराकारपरिहारावाप्तिस्थिति लक्षणपरिणामेनार्थक्रियोपपत्तेश्व
३ सामान्यं द्वेधा तिर्यगूर्द्धताभेदात्
४ सदृशपरिणामस्तिर्यकू खण्डमुण्डादिषु गोत्ववत्
१२६
१२६
१२६
१२७
१२७
१२७
१२७
१२८
१२८
१२८
१२९
१२९
१२९
१३०
१३०
१३१
१३१
१३१
१३२
१३२
१३३
१५७
१७८
१७९
१७९