________________
Ꮫ
Ꮫ
Ꮫ
Ꮫ
Ꮫ
Ꮫ
Ꮫ
१८ नचासिद्धवदिष्टं प्रतिवादिनः १९ प्रत्यायनाय हीच्छा वक्तुरेव २० साध्यं धर्मः कचित्तद्विशिष्टोवा धर्मी २१ पक्षइति यावत् २२ प्रसिद्धो धर्मी २३ विकल्पसिद्ध तस्मिन्सत्तेतरे साध्ये २४ अस्ति सर्वज्ञो नास्ति खरविषाणम्
१०० २५ प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता
१०१ २६ अग्निमानयं देशः परिणामी शब्द इति यथा
१०२ २७ व्याप्तौ तु साध्यं धर्मएव
१०३ २८ अन्यथा तदघटनात्
१०३ २९ साध्यधर्माधारसंदेहापनोदाय गम्यमानस्यापि पक्षस्य वचनम् १०३ ३० साध्यधर्मणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत्
१०४ ३१ को वा त्रिधा हेतुमुक्त्वा समर्थयमानो न पक्षयति
१०५ ३२ एतद्वयमेवानुमानाङ्गं नोदाहरणम्
१०६ ३३ न हि तत्साध्यप्रतिपत्यङ्गं तत्र यथोकहेतोरेव व्यापारात् ३४ तदविनाभावनिश्चयार्थ वा विपक्षे बाधकादेव तत्सिद्धेः ३५ व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्तावन. १०८
वस्थानं स्यात् दृष्टान्तरापेक्षणात् ३६ नापि व्याप्तिस्मरणार्थ तथाविधहेतुप्रयोगादेव तत्स्मृतेः
१०८. ३७ तत्परमभिधीयमानं साध्यधर्मिणि साध्यसाधने सन्देहयति
१०८. ३८ कुतोन्यथोपनयनिगमने
१०९ ३९ न च ते तदङ्गे साध्यधर्मिणि हेतुसाध्ययोवचनादेवासंशयात् १०९ ४० समर्थनं वा वरं हेतुरूपमनुमानावयवो वास्तु साध्ये तदुपयोगात् ११. ४१ वालव्युत्पत्यर्थं तत्रयोपगमे शास्त्र एवासौ न वादेऽनुपयोगात् ११० ४२ दृष्टान्तो द्वेधाऽन्वयव्यतिरेकभेदात्
१११ ४३ साध्यव्याप्तं साधनं यत्र प्रदश्यते सोऽन्वयदृष्टान्तः
१११ ४४ साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः
१११ ४५ हेतोरुपसंहार उपनयः
११२ ४६ प्रतिज्ञायास्तु निगमनम्
११२
Ꮫ