________________
( ६० ) कर्मभावपदम्' इति दिग्' इति । ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ॥३२॥ क्षणप्रतियोगी परिणामापरान्तनिर्माह्यः क्रमः ॥३३॥ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चित्तशक्तिरिति ॥ ३४ ॥ अत्रोपाध्यायायाः- सर्वत्र द्रव्यतयाऽक्रमस्य पर्यायतया च क्रमस्यानुभवात् क्रमाक्रमानुविद्ध.
लक्षण्यस्यैव सुलक्षणत्वात्कूटस्थ नित्यतायां मानाभावः, पर्याय च स्थितिचातुर्विध्यावचित्र्यमिति प्रवचनरहस्यमेव सयुक्तिकमिति तु श्रद्ध यम्' इति कैवल्यपादः। .. साङ्घयं कापिलमीशतत्त्ववियुतं शेषश्चपातञ्जलं ।
सङ्केपेणमयाप्रपञ्चविकलं सन्दर्शितं दर्शनम् ॥ एतत् तत्त्वविर्मशने कृतधियो वाचस्पतेर्भाषितं । सुव्यक्तं कलयन्तु गौरवभयान यन्नात्र संगुम्फितम् ॥१॥
॥ इति साङ्ख्यदर्शनम् ॥
AE