________________
( ५७ ) तुल्यप्रसरत्वात्, कौटस्थ्यं त्वात्मनो यस्छु तिसिद्धं तदितरावृत्ति स्वाभाविकज्ञानदर्शनोपयोगवत्त्वेन समर्थनीयम् । निर्धर्मकत्वं चितः कौटस्थ्यमित्युक्तौ तत्र प्रमेयत्वादेरप्यभावप्रसङ्गात्, तथाच 'सच्चिदानन्दरूपं ब्रह्म इत्यादेरनुपपत्तिः, असदादिव्यावृत्तिमात्रेण सदादिवचनोपपादने च चित्त्वमप्यचिव्यावृत्तिरेव स्यादिति गतं चित् सामान्येनापि, यदि च 'उत्पादव्ययध्रौव्ययुक्तंसद्' इति गुणस्थलोपदर्शितरीत्या सल्लक्षणं सर्वत्रोपपद्यते तदा संसारिमुक्तयोरसाङ्कर्येण स्वविभावस्वभावपर्यायैस्तद बाधमानं बन्धमोक्षादिव्यवस्थामविरोधेनोपपादयतीति एतज्जनेश्वरप्रवचनामृतमावीय 'उपचरितभोगाभावो मोक्षः 'इत्यादि मिथ्यादृग्वचनवासनाविषमनादिकालनिपीतमुद्धमन्तु सहृदयाः, अधिक लतादौ' इति । इति तृतीयो विभूतिपादः॥
॥ अथ चतुर्थः कैवल्यपादः ॥ जन्मौषधिमन्त्रतपः समाधिजाः सिद्धयः ॥१॥ जात्यन्तरपरिणामः प्रकृत्या पूरात् ॥२॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥ निर्माणचित्तान्यस्मितामात्रात् ॥४॥ प्रकृतिभेदे प्रयोजकं चित्तमेकमनेकेषाम् ॥५॥ तत्र ध्यानजमनाशयः ॥६॥ कर्माशुक्लाकृष्णं योगिनविविधमितरेषाम् ॥७॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥८॥ जातिदेशकालव्यवहितानामप्यानन्तर्य स्मृतिसंस्कारयोरेकरूपत्वात् ॥६॥ तामामनादित्वं चाशिषो नित्यत्त्वात् ॥१०॥ हेतुफलाश्रयालम्बनः