________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ २३
4
,
पूर्वा - sपरज्ञानाभ्यां ग्रहणे तदभिन्नः क्रमोऽपि गृहीत एव केवलं पूर्वानुभूतपदार्थाहितसंस्कारप्रबोधाद् इदमस्मादनन्तरमुत्पन्नम् इत्यादिविकल्पप्रादुर्भावे क्रमो गृहीत इति व्यवस्थाप्यते, क्रमि - गोर्ग्रहेऽपि कथञ्चिदानुपूर्व्या विकल्पानुपपत्तौ क्रमग्रहव्यवस्थापनायोगात्, अत एव क्रमिणामेकग्रहेऽपि न क्रमग्रहो व्यवस्थाप्यते, अपि च कथं कालाभ्युपगमवादिनोऽपि क्रमग्रह : ?, सर्वकार्याणामेककालत्वात् । न च भिन्नभिन्न कालोपाधिक्रमात् कार्यक्रमो युक्तः, कालस्याभिन्नत्वेनाभ्युपगमात् तद्योगात् तदुपाधीनां क्रमानुप
यः
क्रमप्रतिभास इत्यनेन यदभिमतं तदुपसंहरति-तस्मादिति । तदभिन्नः क्रमिभ्यामभिन्नः । एवं सति निर्विकल्पात्मकक्रमिग्रहणत एव क्रमग्रहाद् 'इदस्मादनन्तरमुत्पन्नम्' इति विकल्पस्यात्र के उपयोगः ?, न चानुपयुक्त एव सः, तथा सत्युक्तविकल्पाभावेऽपि क्रमो गृहीत इति व्यपदेशः स्यादित्यत आह- केवलमिति । पूर्वेति - पूर्वमनुभूतो य एकपदार्थानुभवानन्तरमपरपदार्थस्तस्मिन्ननुभवबलादाहितो संस्कारस्तद्विषयकः, तस्य कार्याभिमुख्यलक्षणप्रबोधाद् 'इदमस्मादनन्तरमुत्पन्नम्' इत्यादिविकल्पप्रादुर्भावे सति क्रमो गृहीत इति व्यवस्थाप्यत इत्यर्थः । उक्तविकल्पप्रादुर्भावे सत्येव क्रमग्रहव्यवस्थेत्यत्र युक्तिमुपदर्शयति-क्रमिणोर्ग्रहेऽपीति । अत एव यत एव 'इदमस्मादनन्तरमुत्पन्नम्' इत्यादि विकल्पप्रादुर्भावे सत्येव क्रमो गृहीत इति व्यवस्था भवति तत एव । यदुक्तं- 'बौद्धस्य काल एव नास्तीति कथं तस्य क्रमग्रह?' इति तत्राह -अपि चेति-कार्याणां विभिन्नकालत्वे सति कालभेदकृतस्तत्क्रमो भवेत्, कालवादी तु कालमेकमेवोररीकरोतीति कालभेदाभावात् क्रमग्रहासंभवादित्याशयेनाह - सर्वकार्याणामेककालत्वादिति । ननु कालवादिमते कालस्यैकत्वेऽपि कालोपाधयो विभिन्ना इति विभिन्नकालोपाधिक्रमात् कार्यक्रमो भविष्यतीत्याशङ्कां