________________
[२१
अनेकान्तव्यवस्थाप्रकरणम् ] भाव्यन्यतरप्रतिपत्तृभ्यां तदितरासंस्पर्शात् , यो हि पूर्ववस्तुप्रतीत्यनन्तरमपरस्य ग्राहकः स क्रमग्राही भवेत् , तथा चाक्षणिक बलादापतति, द्धस्य च काल एव नास्तीति कथं कस्य क्रमग्रहः, भिन्नकालवस्तुग्रहाभावे .चानेकवस्तुरूप एव क्रमः, स च नित्यस्यापि क्रमिककार्यकर्तृत्वे न विरुध्यते कालाभावेन तत्सङ्करदोषाभावात् ।
अत्र केचित् प्रतिविदधति-"प्रत्यक्षसिद्ध एव क्रम-योगपये, तथाहि-सहभावो भावानां यौगपद्यम् , क्रमस्तु पूर्वापरभावः, स भ्यामर्थक्रियाकारित्वं कथं व्यवस्थापयितुं शक्यमित्याशयः । तत्र क्रमप्रतिपत्त्यसम्भवमुपपादयति - पूर्वोत्तरेति-पूर्वकालभाविप्रतिपत्त्रा पूर्वकालीनस्यैव वस्तुनो ग्रहणं नोत्तरकालीनवस्तुनः, उत्तरकालभाविप्रतिपत्त्रोत्तरकालीनस्य वस्तुनो ग्रहणं न पूर्वकालीनवस्तुन इत्येवं पूवोत्तरकालभाव्यन्यतरप्रतिपत्तभ्यां तदितरासंस्पर्शादित्यर्थः। भवत्वेवं तावता क्रमाग्रहः कथमायातीत्यत आह-यो हीति । अपरस्य अपरवस्तुनः । तथा च इत्थम्भूतग्रहस्य प्रतिपत्तुः स्वीकारे च, स एव पूर्वोत्तरकालस्थायीत्यक्षणिकत्वं बलात् तादृशस्वीकारसामर्थ्यात् । भिन्नकालीनवस्तुग्रहश्च क्रमग्रहः, स च कालानभ्युपगन्तुबर्बोद्धस्य मते न सम्भवत्येवेत्याह-बौद्धस्य चेति । तस्य बौद्धस्य, मत इति शेषः । यदा च कालाभावाद भिन्नकालवस्तुग्रहो न क्रमग्रहः, किन्त्वनेकवस्तुरूप एव क्रमः, तद्ग्रह एव च क्रमग्रहः, तदा वस्तुनो नित्यत्वेऽप्यनेकवस्तुरूपः क्रमोऽस्त्येवेति तादृशक्रमवत् कार्यकारित्वं नित्येऽपि सम्भवतीति नोक्तक्रमकारित्वं नित्ये विरुध्यत इत्याह-भिन्न कालवस्तुग्रहाभावे ति। स च अनेकवस्तुरूपक्रमश्च । यदि कालो भवेत् तदा य एककार्यस्य कालः सोऽन्यकार्यकालोऽपि तत्सामर्थ्यबलादापततीति नित्यपक्षे कालसङ्क्रमदोषो भवेत् , कालाऽभावे च तस्याप्यभावादित्याह-कालाभावेनेति । तत्सकैरेति-कालसङ्करेत्यर्थः । 'ननु०' इत्याद्याशङ्कायां बौद्धविशेषाः