________________
अनेकान्तव्यवस्थाप्रकरणम् ]
[ १९ वानां प्रागपि विनाशसङ्गतिरित चेत् ? न-अनेकक्षणस्थायित्वस्वभावेन स्वहेतुभ्य उत्पत्तेरप्युक्तौ बाधकाभावात् , न च यदि क्वचित् कदाचिद् विनाशो भवेत् तदा तत्काल-द्रव्यापेक्षत्वादन्यानपेक्षत्वहानिः, विनाशहेत्वनपेक्षत्वेनान्यानपेक्षताया अहानेः, अन्यथा द्वितीयेऽपि क्षणे विनाशो न स्यात् तत्कालाद्यपेक्षत्वात् , न च ऽसिद्धया न क्षणिकत्वं भावानां सिध्यतीत्याह-कथमिति-न कथचिदित्यर्थः, किमोऽत्राक्षेपार्थकत्वात् । अत्र बौद्धाभिप्रितं प्रतिक्षेप्तु. माशङ्कते-एकक्षणेति-उत्पत्त्यनन्तरमपि यदि भावानां स्थितिः स्यात् तदैकक्षणस्थायिस्वभावतया भवनमेव तेषां न भवेदिति तादृशस्वभावतयोत्पत्तिबलात् तेषां ध्वंसप्रतीतिसमायात् प्रागप्युत्पत्त्यनन्तरक्षणेऽपि ध्वंस इत्यर्थः । यथैकक्षणस्थायिस्वभावतयोत्पत्तेः कल्पनबलाद् द्वितीयक्षणेऽननुभूयमानमपि ध्वंसं परिकल्प्य भवद्भिः क्षणिकत्वं व्यवस्थाप्यते तथा स्वहेतुभ्यो भावानामनेकक्षणस्थायिस्वभावतयैवोत्पत्तिरित्यस्यापि वक्तुं शक्यत्वेन तादृशस्वभावबलादनेकक्षणस्थायित्वलक्षणं स्थैर्यमेव सिध्येदिति प्रतिक्षिपति-नेति । नन्वेवमभ्युपगमे यदा विनाशो भवेत् तत्कालद्रव्यापेक्षत्वं विनाशं प्रति भावानां भवेदिति कृतका भावा विनाशं प्रत्यनपेक्षा इत्ययं स्वभाव एव व्याहन्येतेत्यतो न यदा कदाचिद् विनाशः, किन्तूत्पत्त्यनन्तरमेवेत्याशय प्रतिक्षिपति-न चेति । यत्र यत्काले विनाशो भवति तद्देश-तत्कालातिरिक्तविनाशहेत्वनपेक्षत्वलक्षणमेवान्यानपेक्षत्वं विनाशं प्रति भावानां स्वभावः, स कदाचित् क्वचिद् विनाशभावेऽपि तद्देश-तत्कालातिरिक्तानपेक्षत्वन्निर्वहत्येवेति निषेधहे. मुपदर्शयति-विनाशहेत्वनपेक्षत्वेनेति-तत्कालादिव्यतिरिक्तविनाशहेत्वनपेक्षत्वेनेत्यर्थः । अन्यानपेक्षतायाः विनाशं प्रत्यन्यानपेक्षत्वस्वभावस्य । अहानेः सद्भावात् । अन्यथा यत्किश्चित्कालाद्यपेक्षणेऽप्युक्तस्वभावहानेरभ्युपगमे । तत्कालाद्यपेक्षत्वात् द्वितीयक्षणलक्षणकालाधपेक्ष