________________
१६ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
न च कालान्तरसमन्वयमधिगन्तुमक्षमध्यक्षं न तदुद्भासयतीति सन्देह एव तत्र युक्तो नासत्त्वमिति वाच्यम्, कालान्तरस्थायित्वस्य कदाचिदप्यनवगतौ सन्देहाभावात् सदृशापरापरक्षणोत्पत्तिदोषादन्त्यक्षणादर्शिनां क्षणिकत्वनिश्चयो विकल्पात्मको नेष्यते, निर्विकल्पकं तु क्षणिकतायां सदैव प्रमाणभावमाविभर्ति क्षणिकत्व
-
एव भवेत्, नैतावता कालान्तरासत्त्वं तस्य सिद्धयति येन क्षणिकत्वं प्रत्यक्षगृहीतं स्यादित्याशङ्कय प्रतिक्षिपति न चेति - अस्य 'वाच्यम्' इत्यनेनान्वयः । तदुद्भासयति कालान्तरसमन्वयं वस्तुनोऽवभासयति । तत्र कालान्तरसमन्वये । तस्यैव क्वचित् संदेहो भवति यस्य कदाचित् कचिनिश्चयः, यथा स्थाणुत्वस्य क्वचिन्निश्चितस्य दूरवर्तिनि उच्चैस्तरे, कालान्तरस्थायित्वस्य कदाचिदपि क्वचिदप्यनिश्चितौ तत्सन्देहस्यासम्भवादित्याह — कालान्तरस्थायित्वस्येति । यद्यपि यावदन्त्यक्षणस्य दर्शनं येषां नास्ति तेषां सदृशापरापरक्षणोत्पत्तिलक्षणदोषेण प्रतिबन्धाद् विकल्पात्मक क्षणिकत्वनिश्चयो न भवति तथापि तेषामपि सदैव क्षणिकत्वस्य निर्विकल्पकं भवत्येव, तदेव च क्षणिकतायां प्रामाण्यमासादयतीत्याह – सदृशेति । नेष्यते बौद्धैर्नाभ्युपगम्यते । सदैव यदा यदा स्वलक्षणस्य निर्विकल्पं तदा तदा तेन विकल्पकाले निर्विकल्पकस्य स्वरूपतोऽभावादेव प्रामाण्यानासादनेऽपि न क्षतिः । नन्वन्त्यक्षणदर्शन भिन्ननिर्विकल्पकस्य क्षणिकत्वप्रकारकाध्यवसायलक्षणक्षणिकत्वविकल्पाजनकत्वेन कथं क्षणिकतायां प्रामाण्यम् यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता ” इत्युक्तेः स्वानुरूपविकल्पजनकतयैव निर्विकल्पस्य प्रामाण्यङ्गीकारादित्यत आहक्षणिकत्व प्रकार केति-अन्त्यक्षणदर्शनदशायां निर्विकल्पकस्य स्वाव्यवहितोत्तरक्षण एव क्षणिकत्वप्रकारकाध्यवसायलक्षणस्वानुरूपविकल्पजनकत्वेन यथा प्रामाण्यं तथा तत्पूर्वपूर्वतरक्षणज्ञान लक्षणनिर्विकल्पानामप्युत्तरोत्तरक्षण ज्ञान परम्पराद्वारा क्षणिकत्वप्रकारकाध्य
?
"
66
-