________________
अनेकान्तव्यवस्थाप्रकरणम् ] . . तथा नाशोऽपि भावान्तरविनिर्मुक्तो भाव एवेति तस्य कार्यत्वाविविरोधात् ; उत्तं च
" भावान्तरविनिर्मुक्ती भावोत्रानुपलम्भवत् । अभावः सम्मतस्तस्य हेतोः किं न समुद्भवः ? ॥” [ .
.. ] इति । अत्रोच्यते-यदुक्तं ' क्षणक्षयसिद्धौ नाध्यक्ष प्रवर्तते' इति, तदयुक्तम्-पूर्वांपरक्षणसमन्वस्याध्यक्षाविषयत्वे मध्यमक्षणसत्त्वमेव गृह्णता प्रत्यक्षेण कालान्तरस्थितिविपर्यासंलक्षणंभेदपरिच्छेदात् ।
"द्वौ नौ हि समाख्यातौ पर्युदास-प्रसज्यको । पर्युदासः सदृग्ग्राही प्रसज्यस्तु निषेधकृत" ॥ इति । तथा अनुपलम्भवत् । तस्य भावान्तरविनिर्मुक्तभावस्वरूपस्य नाशस्य । उक्तरूपनाशस्य कार्यत्वं सम्भवतीत्यत्र भट्टवचनं संवादकतयोपदर्शयति-उक्तं चेति । अभावः विनाशः । तस्य भावरूपविनाशस्य । हेतोः कारणात् । किं न समुद्भवः ? अपि तु कारणात् समुद्भवः स्यादेव ।।
। उक्तमीमांसकप्रश्नस्य बौद्धन प्रतिविधानमावेधते-अत्रोच्यत इति । 'तदयुक्तम्' इत्यत्र हेतुमुपदर्शयति-पूर्वापरेति-अतीतानागतेत्यर्थः, अतीतानागतक्षणसमन्वयस्य प्रत्यक्षविषयत्वे कालत्रयवृत्तित्वस्य किञ्चित्कालस्थायित्वपर्यवसितस्य प्रत्यक्षविषयत्वमिति न क्षणिकत्वं प्रत्यक्षसमधिगम्यं स्यात् , पूर्वापरक्षणसमन्वयस्य प्रत्यक्षाविषयत्वे तु वर्तमानलक्षणमध्यमक्षणसत्त्वमेव प्रत्यक्षविषय इति तादृशसत्त्व ग्राहिणा प्रत्यक्षेण कालान्तरस्थित्यभावलक्षणस्य कालान्तरवर्तिनो भेदस्य परिच्छेदात् , तथा च मध्यमक्षणसतो यः पूर्वाऽपरक्षणवर्तिभ्यां भेदः स क्षणिकत्वपर्यवसाय्येवेति क्षणिकत्वग्रहणं प्रत्यक्षतः सिद्धं भवतीति । ननु कालान्तरसमन्वयस्याऽयोग्यत्वात प्रत्यक्षाविषयत्वेऽपि वस्तुनि कालान्तरसमन्वयोऽस्ति,नवेति सन्देह