________________
१२ ]
[ तत्त्वबोधिनीविवृतिविभूषितम्
दूपार्थग्राह्य विकल्पस्यैकत्वप्रत्यभिज्ञानत्वात्, यथा ह्यर्थसंसर्गानुसारिगोऽनुभवादुपजातान्नीलविकल्पानी लानुभवः सौगतैर्व्यवस्थाप्यते तथा 'पूर्वदृष्ट पश्यामि' इत्युल्लेखवतोऽनुसन्धान विकल्पाद त्रुटयदूपशब्दाद्यनुभवः किं न व्यवस्थाप्येत ? अक्षव्यापारानन्तरत्वस्योभयत्राविशेषात्, पूर्वदृष्टताज्ञानस्य पूर्वदर्शनं विनाऽसम्भावत् तद्
कल्पकस्यापीत्यर्थः । तस्य प्रत्यभिज्ञानस्य । 'सोन्यं घटः' इत्यादिज्ञानं प्रकार - विशेष्यभावेन वस्त्ववगाहित्वान्नियमेन यद्यपि सविकल्पकं तथापि प्रथमनिर्विकल्पक ज्ञानविषयवस्त्ववगाहि यन्निर्विकल्पकं तदेव तद्रव्यस्वरूपैकत्वविषयकत्वादयद्रूपवस्तुविषयकं प्रत्यभिज्ञानं स्थैर्यसाधकं क्षणक्षयबाधकं चेत्याह-प्रथमेति । ननु पूर्वापरा त्रुट्यद्रूपवस्तुविषयकं निर्विकल्पकं समस्तीत्येतदेव व्यवस्थापयितुं न शक्यत इति कुतस्तस्यासिद्धस्य प्रत्यभिज्ञानत्वाभ्युपगम इत्यत आह- यथा हीति - नीलादिस्वलक्षणरूपार्थे सति नीलाद्यनुभवलक्षणनिर्विकल्पकं भवति नीलाद्यर्थाभावे तन्न भवतीत्यतोऽर्थसंसर्गानुसारी निर्विकल्पका नुभवः, तत उपजायमानत्वान्नीलादिविकल्पोऽप्यर्थानुसारीति तथाभूतानीलादिविकल्पाद यथा सौगतैर्नीलाद्यनुभवो निर्विकल्पात्मको व्यवस्थाप्यते तथा पूर्वदृष्टार्थे शब्दादिलक्षणे सत्येव तद्गोचरो निर्विकल्पकानुभवो भवति तदभावे च न भवतीत्यत्रुटयद्रूपशब्दाद्यर्थसंसर्गानुसारिणो निर्विकल्पानुभवादुपजायमानत्वात् तथाभूतार्थसंसर्गानुसारिणः 'पूर्वदृष्टं पश्यामि' इत्युलेखशालिनोऽनुसन्धानविकल्पाद त्रुट्यद्पशब्दाद्यनुभवो निर्विकल्पात्मा किं न व्यवस्थाप्येत ? अर्थात् स व्यवस्थाप्येतैव, अक्षव्यापारान्तरभावित्वस्य नीलादिविकल्प इव 'पूर्वदृष्टं पश्यामि' इति विकस्पेऽपि सद्भावादित्य त्रुट्यद्रूपशब्दादिनिर्विकल्पकलक्षणप्रत्यभिज्ञानं प्रमाणं सिध्यत्येवेत्यर्थः । अत्र बौद्धः शङ्कते - पूर्वदृष्टताज्ञानस्येति । पूर्वताज्ञानस्य 'पूर्वदृएं पश्यामि इति ज्ञानस्य । पूर्वदृष्टता पूर्वदर्शन