________________
१०]
[ तत्त्वबोधिनीविवृति विभूषितम् द्धत्वात् , उक्तं च" नहि स्मरणतो यत् प्राक् , तत् प्रत्यक्षमितीदशम् । वचनं राजकीयं वा, . लौकिकं वापि विद्यते ॥ १ ॥ न चापि स्मरणात् पश्चा-दिन्द्रियस्य प्रवर्तनम् । वार्यते केनचिन्नापि, तत् तदानी प्रदुष्यति ॥२॥ तेनेन्द्रियार्थसम्बन्धात् , प्रागूवं वापि यत् स्मृतेः। विज्ञानं जायते सर्व, प्रत्यक्षमिति गम्यताम् ॥ ३॥"
[. ... ..........] इति । अनेकदेश-कालाऽवस्थासमन्वितं सामान्यं द्रव्यादिकं च वस्त्वस्याः दर्शयति-उक्तं चेति।
'नहि' इत्यस्य 'विद्यते' इत्यनेनान्धयः, यदीदृशं वचनं राजकीय लौकिकं वा भवेत् तदा स्मरणपूर्वभावित्वाभावेन न स्यादपि प्रत्यभिज्ञानं प्रत्यक्षम् , न चैवमित्यर्थः ॥
___ न चापीति-अस्य 'वार्यते' इत्यनेनान्वयः, 'नाऽपि' इत्यस्य 'प्रदुष्यति' इत्यनेनान्वयः, तत् इन्द्रियस्य प्रवर्तनम् , तदानीं स्मरणपश्चात्काले ॥ . .
........... तेन निरुक्तराजकीय-लौकिकवचनाभावेन स्मरणात् पश्चादपीन्द्रियप्रवर्तनस्यादुष्टत्वेन च, स्मृतेः प्रागूवं वापि इन्द्रियार्थसम्बन्धाद् यद् विज्ञानमुपजायते सर्व प्रत्यक्षमिति गम्यतामित्यन्वयः॥
__ अपूर्वार्थविज्ञानत्वं प्रत्यभिज्ञायां व्यवस्थापयति-अनकेतितिर्यक्सामान्यस्या नेकदेशसमन्वितत्वम् , ऊर्ध्वतासामान्यस्या:नेककालावस्थासमन्वितत्वमिति तिर्यक्सामान्यविषयकप्रत्यभिज्ञाया ऊर्ध्वतासामान्यविषयकप्रत्यभिज्ञायाश्चापूर्वार्थविज्ञानत्वम् । अस्याः प्रत्यभिज्ञायाः। अपूर्वविषयकत्वे प्रत्यभिज्ञायां भवचनं प्रमाणयति