________________
[ तत्त्वबोधिनीविवृतिविभूषितम्
२]
सूत्रयतीति ऋजुमूत्रः, यद् भाष्यकृत् —
"उज्जुं ऋजुं सुयं नाणमुज्जुसुयमस्स सोऽयमुज्जुसुओ । सुत्तयइ वा जमुञ्जं, वत्थं तेणुञ्जसुत्तोति ॥" [ विशेषावश्यकभाष्यगाथा - २२२२ ] ऋजुत्वं चैतदभ्युपगतवस्तुनोऽवर्तमान- परकीयनिषेधेन प्रत्युत्पन्नत्वम्, अतीतमनागतं परकीयं च वस्त्वेतन्मते वक्रम्, प्रयोजनाकर्तृत्वेन परधनवत् तस्यासत्त्वात्, स्वार्थक्रियाकारित्वस्यैव स्वसत्ता
तृस्वरूपात्मकर्जुसूत्रनयस्य,
अभ्युपगम्याभ्युपगमभावात्मकसम्ब
सम्ब
न्धस्य षष्ठ्यर्थत्वे तथाभूतज्ञानाभ्युपगन्तृत्वमभ्युपगन्तृस्वरूप र्जु सूत्रस्य च लक्षणम्, लक्ष्यभेदेन लक्षणभेदस्य दोषानावहत्वात्, न्धत्वेन दर्शितसर्वसम्बन्धानां ग्रहणेन तादृशज्ञानसम्बन्धित्वं सकलर्जुसूत्रानुगतं लक्षणमिति बोध्यम् । निरुक्तयन्तरोपदर्शनेन लक्षणमुपदर्शयति — यद्वेति — सूत्रयतीत्यस्यावगाहत इत्यर्थकत्वे ज्ञानरूपर्जुसूत्रस्य ज्ञापयतीत्यर्थकत्वे शब्दस्वरूपस्य तत्प्रतिपादकात्मनश्च ऋजुसूत्रतयाऽभिप्रेतस्य लक्षणम् । निरुक्तनिरुक्तिद्वयान्यतरलभ्यमृजुसूत्रलक्षणं भाष्यकृत्सम्मतमित्युपदर्शयति-यद् भाष्यकृदिति । भाष्यवचन मुल्लिखति - उज्जुं० इति - "ऋजु ऋजु श्रुतं ज्ञानमृजु सूत्रमस्य सोऽयमृजुसूत्रः । सूत्रयति वा यदृजु वस्तु तेनर्जुसूत्रः ॥” इति संस्कृतम् । निरुक्तभाष्यवचनं विवृणोति - ऋजुत्वं चेति । एतदभ्युपगतवस्तुनः ऋजुसूत्रनयाभ्युपगतवस्तुनः, । अवर्त्तमान- परकीयनिषेधेनेति— अवर्त्तमानो वर्त्तमानभिन्नोऽतीतोऽनागतश्च, तथा यश्च परकीयः, एतत्रितयस्य निषेधेन - परिहारेणेत्यर्थः । एतन्मते ऋजुसूत्रमते । अतीतादीनां त्रयाणां वक्रत्वे हेतुमाह - प्रयोजनाकर्तृत्वेनेति । परधनवदितियथा परस्वामिकं धनं न कस्मैचिद् दातुमुपभोक्तुं वा क्षममिति स्वप्रयोजनाकर्तृत्वेन स्वापेक्षयाऽसदेव तथेत्यर्थः । तस्य अतीताऽनागत- परकीयवस्तुनः । असत्त्वाद् ' अत्रैव 'प्रयोजनाकर्तृत्वेन
6
>