________________
अङ्काः,
२६
विषयाः,
॥ अथानेकान्तवादप्रशस्तिः ॥
२५८ अन्ते अनेकान्तवादस्य सर्ववादोत्कृष्टस्य नमस्कृतिरूपमङ्गलावेदकं पक्षम्, तद्व्याख्यानञ्च ।
२५९ अनेकान्तवादाश्रयणोपदेशपरं पद्यम् तस्य तत्त्वबोधिनी - विवृतिः ।
२६० एकान्तवादिदर्शनानामनेकान्तवादेन सह स्पर्द्धा घटकर्तृत्रिभुवनकर्त्रीः कलहसम्भावना वेदिका ।
२६१ वादयुद्धपरायणा महिषसदृशाः परनया अनेकान्तवादस्तत्रावनिपालसमः ।
२६२ सत्त्वादित्रिगुणात्मकमेकं प्रधानं स्वीकुर्वन् साङ्ख्यः सभायामनेकान्तं नावमन्तुमर्हतीति ।
२६३ तत्त्वतोऽबद्धं व्यवहृतितो बद्धं ब्रह्म, जगच्च व्यष्ट्या समष्ट्या च विविधमभ्युपगच्छन् वेदान्ती वदनमात्रेणाद्वैतं वदन्नपि हृदयेननेकान्तं स्मरति ।
२६४ ज्ञानं नीलादौ प्रमाणं क्षणक्षये न तथा चित्रमप्येकमभ्युपगच्छन् बौद्धो हृदये स्याद्वादं यदि न स्मरेत् ग्रहाभिभूतो गुणगणं स्वीयं क्षपयेदिति ।
२६५ रूपं चित्रात्मनैकं नीलपीताद्यात्मनाऽनेकमभ्युपगच्छन्तौ नैयायिक - वैशेषिकौ स्याद्वादं स्वीकुर्वन्तावेव ।
२६६ एकं ज्ञानं मेयांशे परोक्षं मितिमात्रांशविषये प्रत्यक्षमभ्युपगच्छन् प्रभाकरः, वस्तुमात्रे भेदाभेदलक्षणद्वैरूप्यमभ्युपगच्छन्
ww
भट्टश्च स्याद्वादं स्वीकुरुत एवेति ।
www
पत्र- पली
३४३-२
३४४-१
३४५-१
३४५-१
३४६-१
३४६-५
३४७-३
३४८-१
३४८-५