________________
अङ्काः ,
पत्र-पती
३३७-६ ३३७-२० ३३७-२३ ३३५-२५
३३८-१
३३८-३
२३९-३
विषयाः, २४६ चरणस्य श्रमणधर्मत्वं तत्र “वय-समणधम्मे" त्यादिप्राचीन
वचनं मानम् । २४७ हिंसादीनां पञ्चानां व्रतानां तत्त्वार्थसूत्रतः स्वरूपावगमः ।। २४८ क्षान्त्यादीनां दशविधानां परिगणनम् । २४९ सप्तदशभेदानां संयमानां खरूपपरिचयः । २५० वैयावृत्त्य-ब्रह्मगुप्ति-ज्ञानादित्रितय-तपःक्रोधादिनिग्रह इत्येव
मष्टप्रकारस्य चरणस्य स्वरूपसङ्ख्योपदर्शनम् । २५१ करणस्य पिण्डविशुद्ध्यादिरूपत्वे "पिण्डविसोही समिई" इति
प्राचां वचनं प्रमाणं तदर्थोपदर्शनञ्च । २५२ चरणकरणानुष्ठानपरायणानां स्वसमयपरसमयमुक्तव्यापाराणां
निश्चयशुद्धचरणकरणसारापरिज्ञानं भावितम् । २५३ “भण्णइ तमेव सच्चं" इत्याप्तागमाद्व्यार्थपर्यायार्थापरिज्ञानव
तोऽपि यदर्हद्भिरुक्तं तदेवैकं सत्यमित्येतावतैव सम्यग्दर्शन
सद्भाव इत्याशङ्काया निराकरणम् । २५४ स्खसमय-परसमयानभिज्ञस्य सम्यग्दर्शनानभ्युपगमे सामयि
कमात्रपदविदो माषतुषादेर्मुक्तिप्रतिपादकस्यागमस्य विरोध
इत्याशङ्काया निराकरणम् । २५५ गीतार्थनिश्रितस्यागीतार्थस्यापि गुरुपारतन्त्र्यस्य फलतो ज्ञान
दर्शनलक्षणत्वे "गुरुपारतंतनाणं" इति हरिभद्राचार्यवचनं
प्रमाणं दर्शितम् । २५६ गीतार्थाऽनिश्रिताऽगीतार्थस्य स्वतन्त्रचरणकरणप्रवृत्तस्य व्रता
धनुष्ठानवैफल्यस्येष्टापत्तौ “गीयत्थो य विहारो" इत्यागमवचनं
प्रमाणं दर्शितम् । २५७ अनेकान्ततत्त्वविदुषस्तदाज्ञापरस्य वा महाव्रतधारिणश्चारित्र
साफल्यं नान्यस्येति मोक्षार्थिभिरनेकान्ततत्त्वपरिज्ञानाय यत्नो विधेय इत्युपसंहारः।
३४०-७
३४१-३
३४२-१
३४२-७
३४२-१०