________________
२४
अङ्काः,
विषयाः,
पत्र-पती
३१८- ८
३२०- ३
३२३-१५
३२४-१
२३६ अनेकान्तात्मके वस्तुन्येकान्तभेदादिप्ररूपणा मिथ्यावाद इत्युप
दर्शिका *ण वि अत्थि अण्णवाओ” इति सम्मतिगाथा,
तव्याख्या च । . २३७ सर्वत्रानेकान्त इति नियमेऽनेकान्तेऽप्यनेकान्तः, स चैकान्तैक.... कोटिक इत्येकान्तवादप्रसङ्ग इत्याशङ्कासमाधानपस "भयणावि
हु भइयव्वा" इति सम्मतिगाथा सघ्याख्या। २३८ मूलक्षयकरीमाहुरनवस्थां हि दूषणमिति तार्किकोक्ते स्पष्टी
करणम् । २३९ यथा नैयायिकादीनां मतेऽतिरिक्तस्य घटाभावस्याभावो घट
एवेत्याधुपगमे नानवस्था तथाऽतिरिक्तस्यानेकान्तस्वनेकान्त
एकान्त इत्याद्युपगमे नानवस्थति। २४० इयमनवस्था ज्ञप्तिप्रतिबन्धिका दूषणमिति केषाञ्चिन्मतस्य
खण्डनम् । २४१ अनेकान्तस्य व्यापकत्वे षड्जीवनिकायास्तद्धाते चाधर्म इत्य
त्राप्यनेकान्त इत्याशङ्कायां "नियमेन सद्दहंतो" इति “अणभिग्गहियकुदिट्ठी" इति च गाथे सव्याख्ये तत्राप्यनेकान्तवादो
व्यापक एवेत्युपपादनपरे भाविते । २४२ अनेकान्तस्य व्यापकत्वे गच्छति तिष्ठतीत्यदावप्यनेकान्तः
स्यादित्याशङ्काप्रतिविधानपरा "गइपरिणयं गई चेव" इति
सम्मतिगाथा विस्तृतव्याख्योपेता दर्शिता । २४३ दहनादहनः, पचनात् पचन इत्यत्राप्यनेकान्ते विरोधादहना.
दिस्वरूपाभाव इति प्रश्ननिराकरणार्थिका “गुणानिव्वत्तिय
सण्णा" इति सम्मतिगाथा व्याख्यासनाथा भाविता। २४४ तदतद्रव्यत्वाजीवद्रव्यमजीवद्रव्यमजीवद्रव्यं च जीवद्रव्यं स्या
दित्याशङ्कासमाधानपरा "कुंभो ण जीवदवियं" इति सम्मति'गाथा तद्व्याख्या च। २४५ अनेकान्तव्यवस्थितिश्रद्धैव भावतः सम्यक्त्वं तद्विकलस्य तन्ने
त्यत्र सिद्धसेनस्य "चरणकरणप्पहाणा" इति वचनस्य संवादः।
३२५-५
३२९-४
३३४-२२
३३५-९
३३७-१