________________
२३ अङ्काः, विषयाः,
पत्र-पती २२७ अस्मिन् विभागे “अणुदुअणुएहिं दव्वे" इति सम्मतिग्रन्थेन
"एगत्तं च पुहुत्तं च” इत्याद्युत्तराध्ययनेन च व्यवस्थापितस्य
परमाणुपर्यायस्य विभागजस्य कुत्रान्तर्भाव इत्याक्षेपोऽनिवार्यः। ३०६-१२ २२८ धर्मास्तिकायादीनामशुद्धस्वभावः पर्यायः “आगासाइआणं" इति सम्मतिसम्मतः कथं नोपदिष्टं इत्याक्षेपः ।
३०७-९ २२९ गुण-पर्यायवद्रव्यमित्यत्र पर्यायातिरिक्तगुणाभावेऽपि युगपद
युगपत्पर्यायविवक्षया सङ्गमनेऽपि मतुब्योगात् द्रव्यपर्याययोर्भेद आयातीति तटस्थाशङ्काया नित्ययोगे मतुपो विधानादेकस्यैव द्रव्यस्य पुरुषस्य पितृ-पुत्राद्यपेक्षया नानात्वमिव नानात्वमिति न द्रव्यगुणयोरन्यत्वमिति प्रतिविधानं, तत्र "पिउ-पुत्त" इत्यादिसम्मतिगाथाद्वयं प्रमाणम् ।
३०८-८ २३० द्रव्य-गुणयोरमेदोपगमे द्रव्याद्वैतैकान्तसिद्ध्या तयोर्भेदाभेदवाद
क्षतिरित्याशङ्कायाः प्रतिविधानम् , तत्र "होज्जाहि दुगुणमहुरं" इति सम्मतिगाथासंवादो दर्शितः ।
३११- १ २३१ अत्रैकान्ताभेदवादिनः शङ्का, सिद्धान्तवादिनः प्रतिविधानं च
"भण्ण संबंधवसा" इति “जुजईसंबंधवसा" इति सम्मति
गाथाभ्यां सङ्गमिते । २३२ अनेकान्तवादिनो रूप-रसादेरनन्तगुण-द्विगुणादिवैषम्यपरिणतिः
कथमुपपन्नेति शङ्कायाः समाधानपरा "भण्णइ विसमपरिणई" इति सम्मतिगाथा, तद्व्याख्यानं च ।
३१३- ३ २३३ द्रव्य-गुणयोर्भेदैकान्तवादिनां द्रव्य-गुणलक्षणानुपपत्त्याशङ्का
“दव्वस्स ठिई-जम्म-विगमाय” इति सम्मतिगाथया व्याख्यासनाथया दर्शिता।
३१५- १ २३४ उक्ताशङ्कोत्तरपरा “दव्वत्थंतरभूया" इति सम्मतिगाथा तद्व्याख्या
च । २३५ उक्तगाथार्थदाार्था “सीसमयिविस्फारण" इति सम्मतिगाथा, ...
तद्व्याख्या च ।
३१२-४
سر
३१६- ४
. . ३१८- ३