________________
विषयाः,
अङ्काः,
२६७ अनेकान्तस्य प्रमाणभूपस्य वादिपरिषन्नववधूः सञ्जातेदानीमिति तन्नामग्रहणादिना भावितम् ।
२६८ स्त्रीमुक्ति-केवलिकवलाहार-मुनीन्द्रधर्मोपकरणादिकेषु निषेधैकान्तमेव न त्वनेकान्तमभ्युपगच्छन् दिगम्बरो जैनराद्धान्तविरोधक एवेति ।
www
२६९ क्रिया-ज्ञान-व्यवहृति-निश्चय - Sपवादो -त्सर्गेषु मिलितापेक्षणाभ्युपगमपरैर्यतीन्द्रैरनैकान्तमहसा हतैकान्तध्वान्तं पवित्रं जैनेन्द्रमतं सर्वोत्कृष्टम् ।
२७० कर्त्तुः श्रीयशोविजयोपाध्यायस्यैतग्रन्थकरणफलविशेषप्रार्थनम् । २७१ ग्रन्थस्यास्य करणकालपरिचयो विद्वत्कुलानन्दविनोदप्रदत्वाशं
सनञ्च ।
२७२ वाचकेत्यादिपद्यत्रयेण ग्रन्थकारस्य स्वपरिचयावेदनम् ।
२७३ तत्त्वबोधिनीविवृतिकृताऽनेकान्तव्यवस्थाप्रकरणस्य सम्पूर्णस्य सर्वेऽपि विषया अनुक्रमेणैकसप्तत्युत्तर शतमित पद्येरुपदर्शिताः ।
॥ अथ टीकाकारप्रशस्तिः ॥
२७४ तत्त्वबोधिनीविवॄतिकृता स्वगुरुप्रवरेभ्यो नेमिसूरीश्वरेभ्योऽर्पितेयं तत्त्वबोधिनीविवृतिस्तदीक्षिता भवत्वित्याशंसनम् ।
२७५ आपुष्पदन्तोदयमियं कृतिर्मूलाभिप्रायादिप्रकाशिका मूलकीर्तिप्रवृत्त्याऽनुगताऽस्त्वित्याशंसनम् ।
२७६ यत्किञ्चिदत्र स्खलितं तच्छोधयिष्यन्ति परकृतिरसिका इत्या
शंसनम् ।
पत्र - पङ्की
३४९-१
३५०-१
३५०-५
३५१-१
३५२-१
३५२-५
३५३-१
३७७-२०
३७८-१
३७८-५
२७७ परम्परयेयमनेकान्ततत्त्वश्रद्धोपोलिका मुक्तिदास्त्वित्याकाङ्क्षणम् । ३७८-९