________________
२० अङ्काः, विषयाः,
पत्र-पक्षी १९६ द्रव्य-गुणयोर्भेद एव न तु मेदाभेदाविति वैशेषिकमतोत्थापिका "रूवरसगंधफासा" इति सम्मतिगाथा तयाख्यानञ्च ।
२६५-८ १९७ एतन्मतखण्डनपरा “पूरे ता अण्णत्तं" इति सम्मतिगाथा . .. तद्विवरणञ्च ।
. २६६-८ १९८ पर्यायागुणस्यान्यत्वे पर्यायार्थिकवद्गुणार्थोऽपि नयः स्यादित्य- .. .
निष्टापत्त्युपदर्शिका "दो उ णया भगवया" इति सम्मतिगाथा, तद्वयाख्या च। .. .
२६८- १ १९९ भगवता गुणार्थिको नयो नाभिहितः, किन्तु तेषु तेषु सूत्रेषु
पर्यायसंज्ञा नियमिता वर्णादिषु ते न पर्याया एव वर्णादयो न गुणा इत्यभिप्रायिका "जं च पुण अरहया" इति सम्मतिगाथा, तद्विवरणं च ।
२६८-८ २०० तत्र गुण एव पर्यायशब्देनोक्तः किं न स्यादिति शङ्कानिराकरण
परा "परिगमणं पजाओ" इति सम्मतिगाथा, तद्वयाख्यानश्च । २६९- ३ २०१ सहभावि-क्रमभाविधर्मवाचकगुणपर्यायशब्दवाच्ययोर्गुणपर्याय
योर्भेदे सति गुणार्थिकनयोऽपि भगवताऽर्थादादिष्ट एवेत्या___ शङ्कापरा "जं पंति अत्थि समए" इति संमतिगाथा,
तद्वयाख्या च । २०२ उक्ताशङ्कानिराकरणपरा “गुणसहमंतरेणापि" इति सम्मतिगाथा, तद्विवरणञ्च ।
२७१-११ २०३ गुणशब्दमन्तरेणापि पर्यायविशेषसंख्यावाचकं सिद्ध्यतीत्येत
ढयितुं दृष्टान्तोपदर्शिका "जह दससु दसगुणम्मि य" इति सम्मतिगाथा तदर्थकथनञ्च ।
२७२- ६ २०४ गुणाणां पर्यायानतिरेकेऽपि “गुणपर्यायवद्रव्यम्” इति वाचकसूत्रं
यथा न विरुद्ध्यते तथा भावितम् , एवं “गुणाणमासओ दव्वं" इत्याधुत्तराध्ययनवचनं, “दव्वं नामे" इत्याद्यनुयोगद्वारवचनं च सङ्गमितम् ।
२७३- १
२७१-१४
www.