________________
अङ्काः ,
विषयाः,
पत्र-पकी २०५ स्वकपोलकल्पनामात्रस्य दिगम्बरमतस्य प्रतिक्षेपार्थमुपन्यासः, .
तत्र अस्तित्वादयो द्रव्याणां सामान्यगुणाः, तेषु मध्ये अष्टौ . अष्टौ सर्वेषाम् , ज्ञानदर्शनादयाः षोडश विशेषगुणाः, तेषु प्रत्येक जीवपुद्गलयोः षट् षट्, इतरेषां प्रत्येकं त्रयस्त्रयो गुणा इत्यादि दर्शितम् , अस्तित्वादीनां परिभावनञ्च ।
२७४- ५ २०६ अगुरुलघुगुणा आगमप्रमाणकाः, तत्र "सूक्ष्मं जिनोदितं तत्त्वं" इति वचनं संवादकम् ।
२७६-६ २०७ चैतन्यमनुभवनमित्यत्र "चैतन्यमनुभूतिः स्यादिति पद्यं दर्शितम् । २७६-१० २०८ अस्तिखभाव-नास्तिखभावादिभेदेन सामान्यस्वभावा द्रव्याणा
मेकादश चेतनस्वभावाचेतनस्वभावादिभेदेन द्रव्याणां दश विशेषखभावाः।
२७७- ३ २०९ उक्तानां स्वभावानां जीवपुद्गलादिषु विशेषावस्थानप्रकारः, तत्र “एकविंशतिर्भावाः स्युः" इति पद्यमुल्लिखितम् ।
२७७-१० २१० अस्तिस्वभावादीनां विवेचनं, तत्र क्वचित् प्राचीनपद्यसंवादः। २७८- ३ २११ एते खभावा अनेकान्तवाद एव घटन्त इत्यादि बहु चर्चितम् । २८०- २ २१२ विशेषाभावे सामान्यस्याप्यभाव इत्यत्र "निर्विशेष हि सामा
न्यम्” इति पद्यं प्राचां संवादकमुपदर्शितम् । . २८१-४ २१३ प्रसङ्गान्नयोपनययोजनायाः कर्त्तव्यत्वे दिगम्बरोक्ता नयोपनयमेदा विस्तरत उपदर्शिताः ।
२८४-६ २१४ द्रव्यार्थिकस्य दश भेदाः, पर्यायाधिकस्य षट् भेदाः, नैगमस्य
त्रयो भेदाः, सङ्ग्रहस्य द्वौ भेदौ व्यवहारस्य द्वौ, ऋजुसूत्रस्य द्वौ, शब्दादयस्त्रयः प्रत्येकमेकैकभेदा दर्शिताः, सर्वेऽप्यष्टाविंशतिर्नयभेदाः।
२८४-९ २१५ सद्भूतासद्भूतोपचरितासद्भूतव्यवहारभेदेनोक्तानां त्रयाणामुपनयानां विषया अवान्तरभेदाश्च विभाविताः।
२८८-७ २१६ नयोपनयमेदानां यथासम्भवं योजनम् ।
२९१-१
-
.