________________
१९
विषयाः,
अङ्काः,
१८६ स्वगुरुपूर्णप्रसादप्राप्तितः कुनयवाददलनपुरस्सरं सप्तभङ्गप्ररूपणमिति पद्येनावेदितम् ।
१८७ नेमिसूरिगुरुप्रसादतो लावण्यसूरिनिर्मिता नयविषयस्यानेकान्तव्यवस्थाप्रकरणस्य तत्त्वबोधिनीविवृतिः पूर्णेत्यावेदितम् । १८८ प्रतिज्ञातस्यानेकान्तात्मकवस्तुनः प्रमाणनयविषयत्वस्योपसंहर
णम् ।
१८९ एकान्तसदसद्विलक्षणस्य जात्यन्तरात्मकस्य घटादेरनुभूयमानत्वं सदृशपर्यायस्य सत्त्वनिमित्तस्य व्यञ्जनपर्यायत्वमेव न त्वर्जुसूत्राभिमतार्थपर्यायत्वम् ।
१९० सामान्यमात्रस्य विशेषमात्रस्य च न शब्दवाच्यत्वं, किन्तु उभयात्मकस्यैव, तच्चार्थपर्यायरूपमेवेति तद्विलक्षणव्यञ्जन पर्यायासिद्धेस्तदपेक्षया कथं सत्त्वमित्याशङ्कायाः प्रतिविधानमनेकान्तवादप्रवेशे तद्विस्तार इत्युपदेशः ।
१९१ सदृशव्यञ्जनपर्यायैरेव सर्वमस्तीत्युपसंहारः, अत्र " परपज्जवेहिं” इति सम्मतिसंवादः ।
१९२ प्रत्युत्पन्नपर्यांयेणास्तित्वनियमेऽप्येकान्तवादापत्तिरिति प्रश्नप्रतिविधानपरा “पज्जुप्पण्णं वि" इति सम्मतिगाथा तद्विवरणञ्च । १९३ प्रत्युत्पन्ने चात्मद्रव्यपर्याये कथमनेकान्तरूपतेति शङ्काया निराकरणम्, तत्र आत्मपर्यायस्यापि ज्ञानादेस्तत्तद्गाह्यार्थापेक्षयाSनेकान्ततोपपादिता ।
१९४ द्रव्य-कषाय-योग-उपयोग- ज्ञान-दर्शन- चारित्र - वीर्येत्यष्ट प्रकारभेदादात्मनः पुद्गलवदनेकान्तरूपता सिद्धान्तसिद्धा, तदुपपादकानि वाचकमुख्यस्य " द्रव्यं कषाययोगा" वित्यादीनि पञ्च पद्यानि प्रशमरतिगतान्युपनिबद्धानि ।
१९५ प्रकारान्तरेणात्मनोऽनेकान्तरूपतोपपादिका "कोवं उप्पायंतो” इति सम्मतिगाथा तद्विवरणं च ।
पत्र-पङ्की
२५६-४
२५६-२८
२५७-१
. २५७-३
२५८-१
२६०-१
. २६०-६
२६१-५
२६२-२
२६३-५