________________
अङ्काः,
पत्र-पती
२४१-८
२४२-५
२४३-६
विषयाः, १७७ स्यादस्ति स्यान्नास्त्यवक्तव्यश्च घट इति सप्तमभङ्गस्य चतुर्थवि
कलादेशस्योपपादिका “सब्भावासब्भावे” इति सम्मतिगाथा
तदर्थप्रकटनश्च । १७८ एते सप्तभङ्गाः परस्पररूपापेक्षाः प्रत्येकात्मना समुदायात्मना
च सप्तभङ्गयात्मका तथात्वं च विभज्योपपादितवन्तः सम्प्रदायविदां मतमाश्रित्य, सुनयत्वं द्विधोदाहरणसम्वलितं प्रमाणदुर्नय-सुनयविभागः, तत्र सुनयवाक्यस्यैव व्यवहारकारणत्व
मिति विवेकः । १७९ अत्र आद्यभङ्गादीनां त्रिप्रकारत्वादिकं मल्लवादिप्रभृतिदर्शितं
विभज्य दर्शितम् । १८० अनन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तविधत्वमेव,
नाष्टविधत्वादिकं तेन सप्तभङ्ग्येव प्रमाणं नाष्टभङ्गयादिकमिति
प्रश्नप्रतिविधानाभ्यां निर्णीतम् । १८१ सप्तभङ्गया नयविभागोपदेशरूपा "एवं सत्तवियप्पो" इति
सम्मतिगाथा तद्विवरणञ्च । १८२ स्यादवक्तव्य एव घट इति तृतीयभङ्गस्य ऋजुसूत्रनिमित्ततायां
किं बीजमिति प्रश्नप्रतिविधानम् , तत्र प्रश्नान्तरस्य स्खीयबुद्धि
प्रविभावितोत्तरोपदर्शनम् । १८३ “एवं सत्तवियप्पो” इति सम्मतिगाथाया व्याख्यानान्तरम् । १८४ व्यञ्जननये प्रथम-द्वितीयावेव भङ्गाविति टीकाकृतो व्याख्यान
मुपसंहृत्य तत्र तत्तात्पर्यस्योदृङ्कनपुरस्सरं कथं सङ्गमनमित्याक्षेपस्य
खमनीषया प्रतिविधानमावेदितम् । १८५ स्यादवक्तव्य एवेति तृतीयभङ्गस्य सम्भवेऽपि देशकृताश्चत्वारो
भङ्गा देश्यतिरिक्तदेशाभावान्न शुद्धव्यञ्जननये सम्भवन्तीत्युपदिष्टम्।
२४३-१६
२४६-२
२४७-७
२५१-१
२५२-९
२५६-१