________________
विषयाः,
पत्र-पकी
२२७- ७
२२७-१२
२२८- ६
अङ्काः , १६७ रूपादयोऽर्थान्तरभूताः, मतुबर्थों निजः ताभ्यामादिष्टो
घटोऽवक्तव्य इति पञ्चदशः प्रकारः । १६८ बाह्योऽर्थान्तरभूतः, उपयोगो निजः ताभ्यामादिष्टोऽवक्तव्यः,
इति षोडशः प्रकारः। १६९ उक्तदिशा भङ्गत्रयसमर्थने “अत्यंतरभूएहि" इति सम्मतिगाथा,
तद्वयाख्यानञ्च । १७० उपदर्शितेषु षोडशखवक्तव्यविकल्पेषु मध्ये एकादशसु त्रयोऽपि
भङ्गाः, द्वादशादिषु पञ्चसु सर्वथैकान्ते सर्वथाऽवक्तव्यभङ्ग एव, तत्र बाधितेऽबाधितेऽनैकान्ते त्रयाणां भङ्गानां क्रमाभिधान
मेव सम्प्रदायसिद्धमिति निगमितम् । १७१ सर्वत्रानेकान्ताभ्युपगमे सर्वमस्तिस्वरूपेण पररूपेण नास्ति चेति
वचनमेवानुपपन्नं खपररूपयोरप्यनिर्धारणादिति पशुपालोक्त
स्यापाकरणम् । १७२ उपदर्शिता आद्यास्त्रयो भङ्गाः सकलादेशाः, अन्त्याश्चत्वारो
भङ्गा विकलादेशा इति मतस्योपपादनम् । . १७३ स्यादस्ति नास्ति च घट इति चतुर्थभङ्गस्य प्रथमविकलादेश
स्योपपादिका "अह देसो सम्भावे” इति सम्मतिगाथा तया
ख्यानञ्च । १७४ स्यादस्त्यवक्तव्यश्च घट इति पञ्चमभङ्गस्य द्वितीयविकलादेश
स्योपपादिका "सब्भावे आइट्ठो” इति सम्मतिगाथा, तद्या
ख्यानञ्च । १७५ एतद्विचारे विशिष्ट प्रतिपत्तये स्वाभिप्राय आवेदितः । १७६ स्यान्नास्ति चावक्तव्यश्च घट इति षष्ठभङ्गस्य तृतीयविकलादेशस्य
समर्थनपरा “आइट्ठोऽसब्भावे” इति सम्मतिगाथा तद्वि
व
२३०-१
२३३
२३५-१
२३६-७
२३८-६
वरणञ्च।
२४०-९