________________
पत्र-पक्षी
अङ्काः ,
विषयाः, १५७ मध्यावस्थाखरूप एव वर्तमानक्षणरूपेण प्रथमः, अवर्तमान
क्षणरूपेण द्वितीयो भङ्गः, ताभ्यां युगपदादिष्टोऽवक्तव्य इति - पञ्चमः कल्पः।
२१७-३ १५८ तत्रैव लोचनजप्रतिपत्तिविषयत्वं निज रूपमाश्रित्य प्रथमः,
तदविषयत्वेन परेण द्वितीयः, ताभ्यां युगपदादेशेऽवक्तव्य इति षष्ठः कल्पः।
२१८ १५९ तस्मिन्नेव घटशब्दवाच्यतात्मकनिजरूपेण प्रथमः, कुटशब्दा
भिधेयत्वात्मकार्थान्तररूपेण द्वितीयः, ताभ्यां युगपदादेशेऽवक्तव्य इति सप्तमः कल्पः। .
२१८-८ १६० तत्रैव घटे हेयोपादेयान्तरङ्गबहिरङ्गोपयोगानुपयोगरूपतया
सदसत्वात् प्रथम-द्वितीयौ, ताभ्यां युगपदादेशेऽवक्तव्य इत्यष्टमः कल्पः।.
२१९-८ १६१ तत्रैवोपयोगेऽभिमतार्थावबोधकत्वेन प्रथमः, अनभिमतार्था
नवबोधकत्वेन द्वितीयः, ताभ्यां युगपदादेशेऽवक्तव्य इति नवमः कल्पः ।
२२०- ५ १६२ घटत्वमसाधारणत्वान्निजं, सत्त्वं साधारणत्वादर्थान्तरं, ताभ्यां
प्रथम-द्वितीयौ, अभेदेन ताभ्यां निर्दिष्टोऽवक्तव्य इति दशमः कल्पः ।
२१- १ १६३ अर्थपर्यायो निजः, व्यञ्जनपर्यायोऽर्थान्तरभूतः, ताभ्यां प्रथम
द्वितीयौ, अभेदेन ताभ्यां निर्देशेऽवक्तव्य इत्येकादशः कल्पः। २२२- ८ १६४ सत्त्वमवाच्यं विशेषोऽप्यवाच्यः, प्रत्येकावक्तव्याभ्यां ताभ्यामादिष्टो घटोऽवक्तव्य इति द्वादशः कल्पः ।
२२३- ६ १६५ असन्द्रुतरूपाः सत्त्वादयोऽर्थान्तरं निजं सन्दुतरूपं, ताभ्यामादिष्टो घटोऽवक्तव्य इति त्रयोदशः कल्पः ।
२२४- ४ १६६ रूपादयोऽर्थान्तरभूताः, असंहृतरूपत्वं निजं, ताभ्यामादिष्टोऽवक्तव्य इति चतुर्दशः प्रकारः।
२२६-७