________________
१५
अङ्काः ,
विषयाः,
पत्र-पती १४७ स्याद्वाददेशनाया अभ्यर्हितत्वेन तद्वाक्यात्मकसप्तभङ्गीवाक्यस्यो
पदर्शनम्, तत्रासत्त्वोपसर्जनसत्त्वविवक्षायां : प्रथमो भङ्गः,
सत्त्वोपसर्जनासत्त्वविवक्षायां द्वितीयभङ्गः। .:. २०५१४८ युगपदुभयविवक्षायां तृतीयभङ्गः, द्वयोधर्मयोरसत्त्वासत्त्वयोः
प्राधान्येन गुणभावेन वा प्रतिपादने कस्यापि वचसो न साम
र्थ्यम्, तत्र षण्णामपि समासवाक्यानां न सामर्थ्य मिति
प्रपञ्चितम् । १४९ समाससमानार्थकत्वेन व्यासवाक्यमपि युगपद्विवक्षितधर्मद्वय
प्रतिपादकं न, केवलं पदं वाक्यं वा तथाभूतार्थप्रतिपादकं न लोकप्रसिद्धमित्युपपादितम् ।
२०९- १ १५० घटशब्दप्रवृत्तिनिमित्त विधिरूपेऽसंबद्ध पटाद्यर्थान्तरप्रतिषेध
इति द्वितीयभङ्गो न सम्भवतीत्याशङ्कायाः प्रतिविधानम् । : २११- ५ १५१ प्रथमभङ्गत एव समानसंविसंवेद्यतया द्वितीयभङ्गार्थलाभादसमर्थको द्वितीयभङ्गस्योपन्यास इत्याशङ्काया दूरीकरणम् ।
२१२- ४ १५२ प्रतियोगिपदार्थानां वृत्तिशब्दार्थैकदेशेऽन्वयो भवतीत्यस्य संवा-:
दकं "प्रतियोगिपदादन्यद्" इति वचनम् । ___ २१२-१६ १५३ सर्व सर्वात्मकमिति साञ्जयमतखण्डनार्थकत्वेन सार्थको द्वितीयभङ्ग इति कल्पान्तरम् ।
२१३- ५ १५४ नामादिचतुर्विधस्वरूपेषु घटादिषु विधित्सितप्रकारेण प्रथमो.
ऽविधित्सितप्रकारेण द्वितीयः, ताभ्यां युगपदादिष्टोऽवाच्य इति द्वितीयः कल्पः ।
२१४- १ १५५ वीकृतप्रतिनियतप्रकारे नामादिके नामघटस्याश्रयणे तद्रूपेण
प्रथमो घट इति तदितरेण चाघट इति द्वितीयः, ताभ्यां युगपदादिष्टोऽवक्तव्य इति तृतीयः कल्पः ।
२१५- ९ १५६ स्वीकृतप्रतिनियतसंस्थानादौ मध्यावस्थाश्रयणेन प्रथमः, पूर्वो
त्तरावस्थालक्षणार्थान्तरेण द्वितीयः, ताभ्यां युगपदादिष्टाभ्यामवक्तव्य इति तुरीयः कल्पः ।
२१६- ५