________________
१४
१९७
अङ्काः, विषयाः,
पत्र-पती १३७ देश-देशिनोरेकत्वं समर्थयता समभिरूढेन देशी चासौ देशश्चेति
यदुक्तं तदपि न युक्तमित्युपदर्शकं "जइ देसि च्चिय देसो" इति
भाष्यं तद्वयाख्या च। १३८ अभेदपक्षोक्तदोषभयात् समभिरूढस्य देश-देशिनोः स्वानिष्टमपि
मेदाभ्युपगमनं न युक्तमित्युपदर्शकं “अह भिन्नो तस्स तओ" इति भाष्यं तद्विवरणञ्च ।
१९८-१२ १३९ देशिन एकदेशभूत एव देश इत्यवबोधनार्थ नोदेशी इति
प्रयोग इत्यप्ययुक्तमित्यर्थकं "नो सद्दो वि समत्त" इति भाष्यं तद्विवरणञ्च ।
. १९८- ८ १४० समभिरूढाभिमतो नीलोत्पलादिशब्दानां कर्मधारयसमासोऽपि
न युक्त इत्युपदर्शकं "नीलुप्पलाइसद्दा” इति भाष्यं तद्विवरणं च। १९९-११ १४१ सर्व धर्मास्तिकायादिकं वस्तु सम्पूर्ण देश-देशिकल्पनारहितम् ।
एतस्माद्विलक्षणमवस्त्वित्युपसंहारपरं नो वत्थुसंकराइ इति
भाष्यं तद्विवरणश्च । १४२ अखण्डवस्तुव्यतिरिक्तवस्त्वनभ्युपगमे नीलघट इत्यादिसमासवाक्या
नीलो घट इत्यादिवाक्याच्च बोधानुपपत्त्याशङ्कायामिष्टापत्तिरेव समाधानम् ।
२०१-१ १४३ समभिरूढतो नयत एवम्भूतनये लाघवादिको विशेष आवेदितः । २०१- ३ १४४ शब्दादिनयत्रयविचारसमर्थनावेदकं ग्रन्थकर्तृपद्यम् । २०३- ५
॥ इति सप्तनयविचारः॥
२००-९
१४५ एते च नयाः प्रत्यक्षादिस्थले परस्परसापेक्षाः प्रमाणं, शब्दस्थले ___ च सप्तभनयात्मकमहावाक्यरूपाः प्रमाणम्, न निरपेक्षाः, तत्र
"जे वयणिजवियप्पा इति" सम्मतिगाथा तद्विवरणश्च । २०३-३ १४६ पुरुषविशेषमपेक्ष्यैकनयदेशनाप्यदुष्टेत्यत्र “पुरिसजायं तु" इति सम्मतिगाथा, तद्विवरणञ्च ।
२०४-१२