________________
३७२
अनेकान्तव्यवस्थाप्रकरणम् ।
प्रत्येकं चैव तेषां भवनमभिहितं यद् यथा यत् स्वरूपं,
सम्मत्युक्त्या समग्रं परिचयपदवी प्रापितं सर्वथैव । तत्तद्भङ्गार्थबोधोऽप्यनुभव विषये स्थापितो भङ्गभेद
स्वीकारावश्यकत्वं विषयभजनया दर्शितं युक्तितश्च ॥ १३४ ॥ सप्ताप्यते तु भङ्गा मिथ इह कलितापेक्षया सप्तभङ्गी
रूपाः प्रत्येकमर्थं निजमभिदधति प्रस्फुटं नान्यथा यत् । प्रत्येकं वा समूहस्तत उदितगुणः सप्तभङ्गात्मकः सन् ,
वस्तु खस्याभिधेयं प्रकटयति तथाभूतमेवेति प्राञ्चः ॥ १३५॥ निर्दिष्टं सप्तभङ्गीत्वमनुगतमिहैकं समूहे द्वितीयं,
प्रत्येकं स्यात्पदाङ्काभिलषितसदसत्त्वादिनिर्धारकत्वात् ।। खार्थेकज्ञापकत्वाद् भवति च सुनयत्वं द्विधा तत्र चाद्यं, ___ वाक्यं स्यात् सप्तभङ्गीघटक इह भवेदन्त्यमौदास्ययुक्ते ॥ १३६ ॥ स्यादस्तीत्यादि मानं त्ववधृतिकलितं दुर्नयः स्यादमिश्र, ___ चास्तीत्यायेव मान्यं सुनय इति भवेद् वाक्यमेवं विधैव । हेतुत्वं तस्य नेष्टं व्यवहृतिजनने किन्तु तत्रोपयोगि,
स्यादस्त्येवेति वाक्यं सुनय इह ततो यत्प्रवृत्त्यादिभावः ॥ १३७॥ आद्यो भङ्गस्त्रिधाऽत्र प्रभवति च तथैव द्वितीयस्तृतीय
स्तुर्यश्चापीह मान्यो दशविध इतरे पञ्च-षट्-सप्तमास्तु । ज्ञेयास्त्रिंशत्सुसंख्याधिकशतप्रमिता दर्शिता मल्लवादि
मुख्यैराचार्यवर्यैः परिगणनभिदाऽप्येतदुक्ता विभाव्या ॥ १३८ ॥ अत्राशङ्कोत्तराभ्यां सुविहितमनना सप्तभङ्गव्यवस्था,
नैव न्यूनाधिकत्वे तत इह भवतो नाष्टमाद्याश्च भङ्गाः । भङ्गेष्वेतेषु सम्मत्युदितनयविभागप्रकारप्रपञ्चा
स्तत्रावक्तव्यभङ्गे नयघटनविधौ खाशयोद्घाटनं च ॥ १३९ ॥ सप्तानां शब्दनीतावपि घटमुदितं चैकया वाख्यया तु,
भगावाद्य-द्वितीयौ नय इह घटतो नो तृतीयोऽपि भङ्गः । व्याख्या चैवं द्वितीयाऽत्र विवरणकृतस्तत्र चोत्प्रेक्षितस्तु,
दोषो दूर निरस्तो निजमतिकलिताचार्यहार्दोपदेशात् ॥ १४० ॥