________________
अनेकान्तव्यवस्थायाः सारपद्यानि व्याख्या कापि विचारसारघटिता काचित् स्फुटार्थप्रदा, ___ काचिद् ग्रन्थविशिष्टग्रन्थिविषमस्थानैकबद्धादरा । काचिद् गूढरहस्यमात्रकलनासञ्चारिवाचःप्रथा,
तासामन्यतमा मयाऽपि रचिता व्याख्येयमस्वाहता ॥ १.॥ मूलं क्वानतिविस्तृतोक्तिकलितं बह्वर्थबोधोद्धरं. __ नीतिव्रातप्रतीततत्त्वमिकरानल्पप्नथाभासुरम् । व्याख्या क्वांत्र नयैकदेशकलिता विस्पष्टभावाञ्चिता, . ___ नैवं सत्यपि मूलतत्त्वविषयोपेक्ष्या समीक्षावताम् ॥ २॥ मूले येऽर्था निरुक्तास्त इह विवरणे स्पष्टरूपेण सम्यग्
बालानां बुद्धिमार्गानुसरणविषया दर्शिता युक्त्युपेताः । तेऽमी संक्षेपतोऽर्थाः सुमननपदवीं यान्तु नित्यं बुधाना- .
मक्लेशेनैव यस्मात् स इह लघुतमो मार्ग एष क्रमाढ्यः ॥ ३॥ . नत्वा श्रीवीतरागं श्रममिह प्रवरो वाचकानामपूर्व, __ स्याद्वादार्थव्यवस्थाफलकमचकलन्न श्रमोऽयं वृथा यत् । ज्ञातुं शक्यं न चान्यैर्जिनमतममितं नीतिलेशैकवि -
धर्मोऽनेकान्त इष्टो मितिनयप्रथितो वस्तुमात्रस्य तत्र ॥ ४ ॥ भावा-ऽभावाद्यनेकात्मकमथ च भवेदेकरूपं च तत्त्वं,
सोऽनेकान्तो बुधानां प्रमितिविषयतां याति तत्त्वानि सप्त । तत्त्वार्थ दर्शितानि प्रथम इह मतो जीवनामा पदार्थों
मान्योऽजीवो द्वितीयो भवति ननु भिदा तस्य धर्मादिकापि ॥ ५॥ कर्मादानैकहेतुर्भवति जिनमते चावाख्यस्तृतीयो
बन्धः कर्मात्मयोगः प्रकृतिप्रभृतिकः स्याच्चतुर्थः पदार्थः । रोधः स्यादास्रवस्याभिमत इह मते संवरः पञ्चमोऽर्थः, .......
षष्ठः स्यान्निजेराख्यो जिनवरगदितः सप्तमो मोक्षनामा.॥ ६॥ पुण्या-ऽपुण्ये तु बन्धे प्रविशत इति ते नाधिके चात्र चर्चा
ऽनेका प्रश्नोत्तराभ्यां बुधजनहृदयाहादिनी संप्रयुक्ता। ... क्षिप्तं वैशेषिकाणां विभजनविषये सम्मतं संनिरुच्य,
तत्त्वानां सप्तधा वा भवति च नवधा जैनमान्यो विभागः ॥ ७ ॥ अ. व्य. २३