________________
३५२
mwwww
अनेकान्तव्यवस्थाप्रकरणम् । सूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणौ,
सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुषि । सूरिश्रीविजयप्रभे श्रितवति प्राज्यं च राज्यं कृतो, __ ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥१॥ वाचकपरिषत्तिलकश्रीमत्कल्याणविजयगणिशिष्याः। श्रीलाभविजयविबुधा, अभवन् विद्यावतां धुर्याः॥२॥ श्रीजीतविजयविबुधास्तेषां शिष्यास्तपागणप्रथिताः । तेषां सतीर्थमुख्याः, श्रीनयविजयाभिधा विबुधाः ॥ ३॥ तत्पादपद्ममधुपः, श्रीपद्मविजयानुजः।
सत्तर्कमकरोदेनं, यशोविजयवाचकः ॥४॥ ॥ इति जगद्गुरुबिरुदधारकभट्टारकश्रोहीरविजयसूरिपुरन्दरशिष्यमुख्यषदतर्किविशारदमहोपाध्याय - श्रीकल्याणविजयगणिशिष्यतिलकपण्डितश्रीलाभविजयगणिशिष्यकोटीरपण्डितश्रीजीतविजयगणि - सतीर्थ्यालकारपण्डितश्रीनयविजयगणिचरणकमलचञ्चरीकेण पण्डितश्रीपद्मविजयगणि-सहोदरेणोपाध्यायश्रीयशोविजयगणिना विरचितोऽनेकान्तव्यवस्थाभिधानः
__ श्रीजैनतर्कग्रन्थः सम्पूर्णः ॥ प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्चितम्।
त्रिसहस्री त्रिशती च, सप्तपञ्चाशदुत्तरा ॥१६ तोऽनेकान्तविषया मतिर्यथा ममाभीष्टफलजनकत्वात् फलतयेष्टा तथाऽन्येषामपीत्यतोऽन्येऽप्यनेकान्तविषयां मतिमवाप्य मोक्षभागिनो भवन्त्वित्यनुकम्पया परान् प्रति 'तदिदमनुयाचध्वमपरे' इत्याशंसनं ग्रन्थकृतामिति ॥ १३ ॥
ग्रन्थस्य करणकालपरिचयं कोविदकुलानन्द-विनोदजनकत्वाशंसनं चोपदर्शतिसूरीति-श्रीविजयदेवसृरिपट्टालङ्कारे श्रीविजयसिंहसरौ स्वर्ग गतवति सति तत्पट्टमलकुर्वाणे श्रीविजयप्रभसूरौ रचितोऽयं ग्रन्थः कोविदकुले मोदं विनोदं च विस्तारयत्विति मुकुलितोऽर्थः । त्रिभिः श्लोकैन्थिकारः खपरिचयमावेदयति-वाचकेतिपद्यत्रयमिदं स्पष्टार्थमिति ॥