________________
तत्त्वबोधिनीविवृतिविभूषितम् तृणादिकं दहतीति दहनः, तदपरिणतिस्वभावं त्वात्मा-ऽऽकाशा-ऽप्राप्तवज्रा-ऽण्वादिकं न दहतीत्यदहनः, तेन यद् द्रव्यं यथा-दहनरूपतया प्रतिषिद्धम् , तद् द्रव्यमदहनादिकम् , तथा भजनाप्रकारेण स्याद् दहनः स्यान्नेति भवति, ततो नाव्याप्यनेकान्तः । तथाऽदहन इत्यत्राप्यनेकान्तः, तथाहि-यदुदकद्रव्यं दहनरूपेण प्रतिषिद्धं दहनो न भवतीत्यदहन इति भवति' तदपि न सर्वथाऽदहनद्रव्यं भवति, पृथिव्यादेरदहनरूपाद् व्यावृत्तत्वात् , अन्यथा दहनव्यतिरिक्तभूतैकत्वप्रसङ्ग इत्यनेकान्त एव, दहनव्यावृत्तस्य तदतद्रव्यत्वात् । नन्वेवं तदतद्रव्यत्वाज्जीवद्रव्यमजीवद्रव्यं अजीवद्रव्यं च जीव द्रव्यं स्याद् इत्याशङ्कायामाह
विवृणोति-गणेनेति । दहनादावनेकान्तात्मकत्वं भावयति-तथाहीति । तदपरिणतिस्वभावं दाहापरिणतिखभावम् । अप्राप्तेति-दहनः प्राप्तं स्वसंयुक्तमेव दाहपरिणतिस्वभावं तृणादिकं दहति, न तु दाहपरिणतिखभावमपि स्वासंयुक्तमित्यसंयुक्तेत्यर्थः । यद् द्रव्यं दहनद्रव्यम् । 'यथा' इत्यस्यार्थः-दहनरूपतया अदाह्यखभावं प्रति दहनत्वेन रूपेण । तद् द्रव्यं दहनद्रव्यम् । अदहनादिकम् अदहनादिस्वभावम् । दहनमेवापेक्षयाऽदहनादिकम् , तत् किं दहनं सर्वथाऽदहनमित्याकाङ्क्षायामाह-तथेति-अस्यार्थो भजनाप्रकारेणेति । भजनाप्रकारमेवाहस्याद् दहनः स्यान्नेतीति । दहने दहना-ऽदहनाखरूपव्यवस्थापनेनानेकान्तस्य सत्त्वमुपदादहनेऽनेकान्तमुपदर्शयति-तथेति । अदहनेऽनेकान्तं भावयति-तथा हीति। दहनरूपेण प्रतिषेधस्य स्वरूपमुल्लिखति-दहनो न भवतीत्यदहन इति भवतीति । तदपि दहनरूपेण प्रतिषिद्धमुदकद्रव्यमपि । निषेधे हेतुमाहपृथिव्यादेरिति-यददहनादेावृत्तं तददहनं न भवति यथा दहनम् , उदकमप्यदहनादिस्वरूपं यत् पृथिव्यादि ततो व्यावृत्तत्वाददहनं न भवतीति । अन्यथा उदकद्रव्यस्यादहनात् पृथिव्यादितो व्यावृत्तत्वाभावे । अनेकान्तत्वमेव स्पष्टयतिदहनव्यावृत्तस्येति-दहनभिन्नस्योदकस्येत्यर्थः । तदतद् द्रव्यत्वात् अदहनतदन्यद्रव्यत्वात्। जीवद्रव्यस्यापि जीवद्रव्यत्वमजीवद्रव्यत्वं च; अजीवद्रव्यस्याप्यजीव