________________
तत्त्वबोधिनी विवृतिविभूषितम् ३२९ कायेषु, श्रद्धा, अविभक्ता भवति-स्याद्वादज्ञानपरिसमाप्याकाङ्क्षापरिपूाऽविश्रान्ता भवति, "एगविह-दुविह-तिविहा" इत्यादिप्ररूपणयैव तद्विश्रान्तिसम्भवादित्ययमर्थोऽनुभवसम्मुखीन इति ध्येयम् ॥ .... . नन्वनेकान्तस्य व्यापकत्वे गच्छति तिष्ठतीत्यत्राप्यनेकान्तः स्यादिति चेत् ? स्यादेवेत्याह
“गइपरिणयं गई चेव, केइ णियमेण दक्यिमिच्छंति । .. तं पि य उड्डगईअं, तहा गई अण्णहा अगई ॥". .
[सम्मतिकाण्ड० ३, गाथा-२९] . . गतिक्रियापरिणतं द्रव्यं गतिमदेवेति केचिन्मन्यन्ते, तदपि गतिक्रियापरिणतं जीवद्रव्यम् , सर्वतो गमनायोगादूर्ध्वादिप्रतिनियत दिग्गतिकं तैर्वादिभिरभ्युपगन्तव्यम् , एवं च तत् तथाप्रतिनियतदिग्गमनेन गतिमदन्यथा चाऽगतिमदेव, अन्यथापि यदि गतिमत् स्यात् तदाइति फलितार्थकथनम् । 'अविभक्ता भवति' इत्यस्य ‘स्याद्वादज्ञानपरिसमाप्याकालापरिपृत्त्योऽविश्रान्ता भवति' इत्यपि फलितार्थकथनम्, 'आकाङ्क्षाऽपरिपूत्यों इत्यकारप्रश्लेषोऽत्र ज्ञेयः। तर्हि कीदृक्प्ररूपणया श्रद्धा विश्रान्ता भवतीत्यपेक्षायामाह-एग० इति-“एकविध-द्विविध-त्रिविधा" इति संस्कृतम् । तद्विश्रान्तिसम्भवात् स्याद्वादज्ञानपरिसमाप्याकाङ्खापरिपूर्त्या श्रद्धाविश्रान्तिसम्भवात् । उक्तार्थस्यानुभवारूढत्वादक्लिष्टकल्प्यत्वेन युक्तत्वमावेदयति-इत्ययमर्थ इति । गत्यादावप्यनेकान्तस्य सद्भावप्रतिपादिकां गाथां पराशङ्काप्रतिविधानपरतयाऽवतार्य दर्शयति-नन्विति । गइपरिणयं० इति “गतिपरिणतं गतिमदेव केचिनियमेन द्रव्यमिच्छन्ति । तदपि चोर्द्धगतिक तथा गतिमदन्यथाऽगतिमत् ॥" इति संस्कृतम् । विवृणोति-गतिक्रियेति । एवं च गतिक्रियापरिणतजीवद्रव्यस्यो
र्धादिप्रतिनियतदिग्गतिकत्वे च । तत् गतिक्रियापरिणतजीवद्रव्यम् । 'तथा' इत्यस्य 'प्रतिनियतदिग्गमनेन' इति विवरणम् , तथा च प्रतिनियतदिग्गमनरूपेण गतिमत्त्वम्, अप्रतिनियतदिग्गमनरूपेणागतिमत्वमित्येवम्भूतधर्मद्वयवत्त्वादनेकान्तत्वमत्रापीत्यर्थः । अन्यथापि गतिमत्त्वं किमिति न स्यादित्यत आह-अन्यथापीति-अप्रतिनियत