________________
३२८ अनेकान्तव्यवस्थाप्रकरणम् । भाविपर्यायध्वंस-प्रागभावावगाहित्वात् तत्र द्रव्यतः सत्यत्वमिति चेत् ? न-तथापि धर्मांशे द्रव्यतोऽविभक्तस्यापि धयंशे विभक्तस्य प्रत्ययस्य भावत एव सम्भवात् , तन्नात्राप्यव्यापकोऽनेकान्तवादः ।
वस्तुतो नियमेन षट् कायान् श्रद्दधद् भावतो न सम्यग्दृष्टिरित्यत्रैव हेतुरयम् , हन्दि-यतः, अपर्यायेषु-एकादिप्रकाररहितेषु षट्सु
विशेष्यमुपसङ्क्रामतः' इति सम्पूर्ण न्यायशरीरम्, प्रकृतेऽर्चिष्मत्त्वं विशेषणम् , अयमिति विशेष्य इति, तत्रापि विशेष्ये पुरोवर्तित्वादिलक्षणमिदन्त्वं विशेषणं वस्तुस्वरूपं च विशेष्यम्, तत्र, 'अर्चिष्मानित्यंशो वस्त्वंशश्च' 'भूतो भावी वा' इत्यनेनान्वेति, इदन्त्वं चोक्तलक्षणं नान्वेतीति विशेषणस्येदन्त्वतस्य बाधे सति अर्चिष्मत्तया भूतत्व-भविष्यत्त्वयोर्वस्तुरूपविशेष्येऽन्वयः, तेन भूतो योऽर्चिष्मत्प
यस्तद्धंसावगाहित्वाद् 'अर्चिष्मानयं भावो भूतः' इत्येवं श्रद्धानम् , भावी योऽर्चिष्मत्पर्यायस्तत्प्रागभावावगाहित्वाद् 'अर्चिष्मानयं भावी' इत्येवं श्रद्धानमिति, तथा चैवमुररीकारो द्रव्यनिक्षेपाद् भवतीति तत्र द्रव्यतः सत्यत्वमिति द्रव्यश्रद्धानमेव तदिति शङ्काशयः । प्रतिक्षिपति-नेति । तथापि उक्तदिशा द्रव्यतः सत्यत्वसम्भवेऽपि । द्रव्यत इति-धर्माणां स्वरूपतो भेदेऽप्येकद्रव्याभिन्नत्वात् तदपेक्षया धर्माशे प्रत्ययस्याविभक्तता बोध्या, भावस्तु पर्यायनयगोचरो भूतपर्यायवस्वरूपाद् भावाद् वर्तमान-भविष्यत्पर्यायरूपयोर्भावयोर्भेदः, वर्तमानपर्यायस्वरूपाद् भावाद् भूत-भविष्यत्पर्यायस्वरूपयोर्भावयोर्भेदः, भविष्यत्पर्यायस्वरूपाद् भावाद् भूत-वर्तमानपर्यायस्वरूपयो वयोर्भेद इति कृत्वा धयंशे भावत एव विभक्तस्य प्रत्ययस्य सम्भवात् , यथा धर्मा द्रव्यादभिन्ना इति द्रव्यस्यैकरूपत्वाद् धर्माणामप्येकरूपत्वमिति द्रव्यतो धर्माशेऽविभक्तस्य प्रत्ययस्य सम्भवः तथा द्रव्यस्वरूपो धर्म्यपि विभिन्नरूपधर्माभिन्नत्वाद् धर्माणां भिन्नत्वे तस्यापि भिन्नत्वेन धयंशे भावतो विभक्तप्रत्ययस्य सम्भव इति भावश्रद्धानमेतद् भवतीति भावः । एवं च 'षड् जीवनिकायाः, तद्धाते चाधर्मः' इत्यत्राप्येकान्तस्य सद्भावात् तस्य व्यापकत्वं न तत्रापि व्याहन्यत इत्युपसंहरति-तन्नेति । पूर्वाद्धेन यदुक्तं तत्रैव हेतूपदर्शनपरमुत्तरार्द्धमिति चयं परामृशति-वस्तुत इति। अयम् उत्तरार्द्धप्रतिपाद्योऽर्थः । 'हन्दि' इत्यस्य 'यतः' इत्यर्थः । 'अपर्यायेषु' इत्यस्य 'एकादिप्रकाररहितेषु षट्सु कायेषु'