________________
११
विषयाः,
॥ अथ समभिरूढनयनिरूपणम् ॥
११२ एकमेव संज्ञां समभिरोहतीति समभिरूढ इति व्युत्पत्तौ "जं जं सण्णं भासई" इति भाष्यं तद्विवरणञ्च तत्र घटशब्दवाच्योऽर्थः कुटादिशब्दवाच्यो नेच्छत्ययम् ।
अङ्काः,
११३ समभिरूढे वस्तुनः सङ्क्रमणमवस्त्वित्युपदर्शकं “वत्थूओ” इति निरुक्तिदलं, तद्व्याख्यारूपं " दव्वं पज्जाआ वा" इति " णहि सद्दंतरवच्च” इति पद्यद्वयरूपं भाष्यं, तद्व्याख्यानञ्च ।
११४ घट-कुटादिपदार्थानां भेदसाधकप्रमाणप्रतिपादकं “घडकुडसद्दत्थाणं" इति भाष्यं तद्याख्यानञ्च ।
११५ शब्दन यशिक्षणार्थं " धणिमेयाओ” इति भाष्यं तद्विवरणञ्च । ११६ तत्र विभिन्नलिङ्ग-वचनादिशब्दवाच्यत्वमर्थभेदे न प्रयोजकं, किन्तु विभिन्नशब्दवाच्यत्वमित्यादि चर्चितम् ।
११७ वसत्याद्यभ्युपगमेऽप्यस्य पूर्वनयेभ्यो भेदः, तत्र वसति विचारमधिकृत्य “आगासे वसइत्ति" इति "वत्युं वसइ" इति च भाष्यगाथाद्वयं तद्विवरणञ्च ।
११८ एतद्विचार एव सङ्ग्राहकमन्यत्रोक्तं " णेगम - ववहाराणां" इति स्वयं पद्यं तद्विवरणञ्च ।
११९ प्रस्थकविचारसमाश्रयणेनास्य नयस्य पूर्वनयेभ्यो भेदोपदर्शकं " माणं पमाणमिट्ठ" इति भाष्यं तद्याख्यानश्च ।
१२० शब्दनयानां किं प्रमाणं प्रस्थकादि, किं वा न प्रमाणमित्यत्र यदभिमतं तस्योपदर्शकं "णहि पत्थाइ पमाणं” इति भाष्यं तद्विवरगञ्च ।
१२१ अत्रैव परमतशङ्कासमाधानप्रवणं
“पत्थादयो वि” इति
" तक्कारणं ति वा " इति भाष्यगाथाद्वयं तद्याख्यानञ्च ।
पत्र- पङ्की
१६३-५
१६४-४
१६६-३
१६६-१२
१६७-५
१६९–३
१७१-३
१७२-५
१७३–६
१७४-३