________________
पत्र-पती
१४५-१
१४८-६ १४९-३
१५२-६
१५४-४
अङ्काः ,
विषयाः, १०२ अत्र सद्भावासद्भावाभ्यां कुम्भस्यार्पितत्वे सप्तापि भङ्गाः क्रमेण
भाविताः। १०३ स्याद्वाददृष्टं सप्तमेदं घटादिकमर्थं यथाविवक्षमेकेन केनापि
भान विशेषिततरं शब्दनयः प्रतिपद्यते, स्याद्वादिनस्तु सम्पूर्णसप्तभन्यात्मकमपि प्रतिपद्यन्त इति विशेषावश्यकवृत्तिदर्शितं
निगमितम् । १०४ प्रसङ्गात् सप्तभझ्या अर्थनयाश्रितत्व-शब्दनयाश्रितत्वयोर्विचारः,
तत्र अर्थनयमतमुपदर्शितम् । १०५ शब्दनयमतम् । १०६ प्रकारान्तरेणर्जुसूत्राच्छब्दनयस्य विशेषिततरत्वमाशय प्रति
क्षिप्तम् । १०७ सप्तभङ्गया अर्थनयाश्रितत्वे शब्दनयाश्रितत्वे च ऋजुसूत्राच्छ
ब्दस्य विशेषिततरत्वं नोपपन्नमिति प्रश्ने ग्रन्थकारः प्रथम "एवं सतविअप्पो” इति सम्मतिमतं यद्यपीत्यादिना प्रकटीकृत्य
तथापीत्यादिना वाकलितं समाधानं प्रकटितवान् । १०८ लिङ्ग-वचने समाश्रित्य विशेषिततरं वस्त्विच्छति शब्दनय इत्यु
पदर्शकं “वत्थुमविसेसओ" इति भाष्यं तव्याख्यानञ्च । १०९ कुत एवमित्याकाङ्घानिवृत्तये हेतुप्रतिपादकं “धणिभेयाओ" इति
भाष्यं तद्व्याख्यानं च।। ११. नामादिनिक्षेपेषु भाव एव वस्त्विच्छति शब्द इति "तो भावो . चिय' इत्युपसंहारभाष्यं तद्विवरणञ्च तत्र समभिरूढेन सहास्य
मतभेदश्च । १११ कारकादिभेदेनानेकार्थाभ्युपगन्तृत्वं शब्दस्य भावितम् ।
॥ इति शब्दनयनिरूपणम् ॥
१५४-७
१५६-६
१५७-३
१५८-८
१६०-६