________________
अङ्काः,
९५ सर्वधर्मविरहशून्यतेत्यभ्युपगमपरः शुद्धतरपर्यायास्तिकावलम्बि
विषयाः,
ऋजुसूत्रं इति कल्पान्तरम् ।
९६ सौत्रान्तिक- वैभाषिकौ बाह्यार्थाभ्युपगमपरौ यथाक्रममृजुसूत्र-शब्दौ बाह्यार्थप्रतिक्षेपेण विज्ञानमात्राभ्युपगमपरः समभिरूढो योगाचारः विज्ञानस्याप्यभाव इत्यभ्युपगन्ता एवम्भूतो माध्यमिक इति सम्मतिवृत्तिस्तदाकलनं स्वकृतस्याद्वादकल्पलतापरिशीलनं कार्यमित्युपदेशः ।
॥ इति ऋजुसूत्रनयविचारः ॥
॥ अथ शब्दनयनिरूपणम् ॥ ९७ व्युत्पत्तिविशेषतः शब्दशब्दं निरुच्य तद्वाच्यार्थ प्राधान्येनोपचारान्नयस्य शब्दत्वं सदृष्टान्तं वर्णितम्, तत्र “सवणं सवइ" इति विशेषावश्यकसंवादः । एवं तस्य शब्दवाच्यार्थपरिग्रहप्राधान्ये “इच्छइ विसेसियतरं” इति निर्युक्तिदलं, तत्र “तं चिय रिउत्तमयं" इति भाष्यं च ।
९८ उक्तभाष्यव्याख्यानं, तत्र एकस्यैव भावघटस्याभ्युपगन्तृत्वेन नामादिनिक्षेपचतुष्टयाभ्युपगन्तुर्ऋजुसूत्राद्विशेषिततरत्वमा वेदि -
पत्र - पङ्क्ती
तम् ।
९९ शब्दनये नामादिनिराकरणे “नामादओ न कुम्भा" इति भाष्यं प्रमाणं तदुपवर्णनञ्च ।
१०० ऋजुसूत्रशिक्षणार्थं " जइ विगयाऽणुप्पन्ना" इति भाष्यं..
तद्व्याख्यानञ्च ।
१०१ ऋजुसूत्रशब्दयोः प्रकारान्तरेण " अहवा पच्चुप्पन्नो" "सब्भावासब्भावो” इति गाथाद्वयं भेदे प्रमाणम्, तद्व्याख्याने सद्भा वादिभिर्विशेषितत्वं स्पष्टीकृतम् ।
१३७ - १
१३७ - ३
.. १३९- २
१४१-१
१४१-११
१४३-२
१४४-२