________________
विषयाः,
अङ्काः,
८५ विनाशहेतु पक्षनिक्षिप्तश्च भावोत्पत्तावपि समान उत्पत्तिहेतुः स्वभावत एवोत्पित्सुं भावमुत्पादयतीत्यादिरूपेण विकल्पो. दर्शितः ।
.
८६ घटप्रच्युतेः कपालस्वरूपत्वे कुतः क्षणिकत्वमिति बौद्धमतखण्डनसमाप्तिः ।
८७ ऋजुसूत्रनयस्य पर्यायनय तरुमूलत्वम्, शब्दादिनयानामेतच्छाखारूपत्वम्, तत्र 'मूलनिम्माणं' इति गाथा संवादरूपेणोपदर्शिता व्याख्याता चं ।
८८ ऋजुसूत्रतरोः अशुद्ध शुद्धशुद्धतराः शब्दसमभिरूढैवम्भूताः शाखा प्रशाखाप्रतिशाखारूपा
स्थूलसूक्ष्म-सूक्ष्मतरभावतः
भाविताः ।
८९ शब्दादीनामृजुसूत्रमेदरूपत्वं व्युत्पत्तिनिमित्ततः परिभाषया च दर्शितम् ।
९० शब्दादिव्यावृत्तमृजुसूत्रनयलक्षणं नयविभागप्रयोजकमुपदर्शितम्, सप्तनयविभागस्यान्यथानुपपत्तिः, अन्यथा प्ररूपणे दोषोपदर्शनञ्च ।
९१ द्रव्यार्थिकः पर्यायार्थिको नैगमः सङ्ग्रहो व्यवहार ऋजुसूत्रः 'शब्दसमभिरूढ एवम्भूतश्चेत्येवं नव नया इत्येकविभाग - करणमतं दिगम्बरस्यापहस्तितम् ।
९२ पञ्च सप्त नयादेशवन्नव नयादेशोऽन्य इति दिगम्बराशयस्य प्रतिक्षेपः, एवं सप्तधा नवधा च तत्त्वविभागवन्नयविभागोऽपि तथा स्यादित्यस्यापि तदाशयस्योन्मूलनम् ।
९३ दर्शितस्य सर्वस्य ऋजुसूत्रवचनविस्तारस्य बाह्यार्थाभ्युपगमपरत्वं निगमितम् ।
९४ बाह्यग्राहकत्वलक्षणकौटिल्य र हितस्वस्वरूपप्रकाशज्ञानज्ञापकत्वतः शुद्धपर्यायास्तिकऋजुसूत्र इति कल्पः ।
पत्र-पी
१२४- २
१२७-६
१२७- ७
१२९ - ४
१३०- ५
१३२- ७
१३३- ३
१३५ - १
१३६- ५
१३६ - ६