________________
विषयाः,
अङ्काः,
७१ ऊहाख्यप्रमाणमेव सर्वोपसंहारेण व्याप्तिग्राहकं जैनाभ्युपगत
मास्थेयमित्युपसंहृतम् ।
७२ नित्यात् क्रमयौगपद्याभ्यां सहार्थक्रिया व्यावर्तमाना क्षणिकेष्वे-. वावतिष्ठत इत्याद्युक्तमपि बौद्धस्य न युक्तमिति विचारितम् ! ७३ नित्याद्वयावृत्ताऽप्यर्थक्रिया क्रमयौगपद्याभ्यां क्षणिकेभ्योऽपि व्यावृत्ता न क्षणक्षयसिद्धौ प्रगल्भेति विवेचितम् ।
७४ तत्र क्षणिकाः केवला एकमुत्पादयन्ति उतानेकम्, समुदिता अपि तदेकमनेकं वेति विकल्पेषु दोषाः समुद्भाविताः । ७५ सौत्रान्तिक- वैभाषिकमते सञ्चितेभ्योऽणुभ्यः सञ्चितानामेवोत्पत्तिः ज्ञानमपि विषयालोकादिसामग्रीप्रभवं नैकं युक्तं नवा तथाऽभ्यु
पगमः ।
८१ क्षणिकत्वसाधकतयोपादीयमानमर्थक्रियालक्षणसत्त्वं भावानामर्थक्रियातः सत्त्वं सत्त्वाद्वाऽर्थक्रियेति विकल्पाभ्यां निराकृतम् । ८२ निर्हेतुको ध्वंसः पदार्थोदयानन्तरभावीति पदार्थानां क्षणिकत्व - मित्यपि बौद्धानां कल्पनं न सदिति प्रपञ्चितम् ।
पत्र- पती
८३ निर्हेतुकस्य विनाशस्य प्रथमक्षण एव सद्भावप्रसक्तिः, नहि तस्य क्वाचित्कत्वं कादाचित्कत्वं वा युक्तमिति भावितम् । ८४ बौद्धैरपि मुद्गरादीनां विरोधित्वं व्यवस्थापयद्भिर्गले पादुकान्यायेन नाशकारणत्वमवश्यमभ्युपेयमिति दर्शितम् ।
१०१- १
१०१
१०३ - ४
१०४- १
७६ अन्तर्बहिर्ज्ञानयोर्भिन्नयोरिव भेदावभासो न तु भिन्नयोरेवेति बौद्धवचनसंवादत आशय बाह्यार्थवादत्यागप्रसङ्गतः परिहृतम् । ७७ ग्राह्य-ग्राहकाकारयोः संवित्तृत्वमाशक्य प्रतिक्षिप्तम् ।
१०६- ३
१०६ - ६
१०७- ५
७८ अनेकमनेकं जनयतीति पक्षस्य खण्डनम् । ७९ अवान्तरकारणविशेषात् कार्यविशेष इति कल्प उद्भाव्यापकृतः । १०८- २ ८० कुर्वद्रूपत्वेनैव हेतुत्वं कारणत्वेनैव कार्योत्पत्तिव्याप्यत्वमित्यस्य
निराकरणम् ।
१०५- ३
१११- ५
११३- ४
११४- ५
११६- २
११८- २