________________
अकाः, विषयाः,
पत्र-पती १२२ प्रस्थकस्य प्रमाणत्वप्रतिपत्तये प्रस्थकत्वप्रकारकालौकिकधान्य
चाक्षुषे खावच्छिन्नचक्षुःसंयोगसम्बन्धेन प्रस्थकस्य हेतुत्वम् , इति नव्यतकस्य निराकरणम् ।
। १७६-१ १२३ प्रस्थकज्ञानमेव प्रस्थकप्रमाणमिति त्रयाणां शब्दनयानामविशिष्टम् , एवमपि विषयभेदस्तत्रेति दर्शितम् ।।
१७६-७ १२४ पञ्चानां धर्मास्तिकायादीनां देशप्रदेशकल्पनायामप्यस्य नयस्य
मते षष्ठीसमासादिनेष्टं, किन्तु कर्मधारय एवैतस्य सयुक्तिकत्वव्यवस्थानपरं "देसी चेव य देसो" इति “एत्तो चेव समाणाहिगरणया" इति भाष्यगाथाद्वयं तद्विवरणञ्च ।
१७७-२ १२५ नयान्तरतो मेदसिद्ध्यर्थ समभिरूढनयाकूतान्तरोपदर्शकं "घड
कारविवक्खाए" इति "कुंभंमि वत्थुपज्जाय” इति च गाथाद्वयं तयाख्यानञ्च ।
१८१-२ १२६ मृदादिद्रव्यमेव घटकारशब्दार्थः कुलालादिस्तु घटकाराध्यव
सायकार एव, अभिमानिकसम्बन्धेन केवलं बाह्यघटादिकारित्वं कुलालादावभ्युपगच्छन्ति व्यवहारमूढाः, उक्तार्थे "मृदावादिभावैः ?" इति स्वपद्यस्योल्लेखः ।
१८२-५ १२७ एतन्नये परगतस्य दानहरणादेर्नास्त्येव सद्भावः, शब्दसमभिरूढयोरवान्तरविशेषोऽपि दर्शितः।
१८३- १ १२८ हिंसाविषये नैगमादीनामभ्युपगममेदे, शब्दनये खपरिणाम
विशेषरूपा सेति विचारे शब्दसमभिरूढयो वहिंसाद्याश्रित्य विषयभेदः, एवम्भूतस्तु क्रियाकालान्यकालस्पर्शिपदार्थप्रतिक्षेपाद्विशिष्यत इति दर्शितम्।
॥ इति समभिरूढनयविचारः ॥