________________
३१६
अनेकान्तव्यवस्थाप्रकरणम् ।
नोऽपि सकलज्ञेयग्राहिणो नैतल्लक्षणं युज्यते, न चापि द्रव्यस्याचेतनस्य गुण-गुणिनोरत्यन्तभेदे ऽसत्त्वापत्तेः, असतोश्च खरविषाणादेवि लक्षणासम्भवादिति द्रव्यार्थान्तरभूतगुणवादिनः । अत्रोत्तरम
"दवत्थंतरभूया, मुत्ता-मुत्ता य(व) ते गुणा होज्जा । इत्ता परमाणू णत्थि अमुत्तेसु अग्ग्रहणं ।।” [ सम्मतिकाण्ड० ३, गाथा - २४ ] द्रव्यार्थान्तरभूता गुणा मूर्ता अमूर्त वा भवेयुः, यदि मूर्ताः, न तर्हि परमाणवो भवन्ति, मूर्तिमद्रूपाद्याधारत्वाद्, अनेकप्रादेशिकस्कन्धवत्, अथामूर्ताः, अग्रहणं तेषाम् अमूर्तस्वादाकाशवत्, ततो
तथेत्यर्थः । द्रव्यमात्रस्य नोक्तलक्षणं सम्भवतीत्येवंपरतया व्याख्यान्तरमाहअथ वेति । 'केवलिनोऽपि' इत्यपिना केवलिव्यतिरिक्तस्याशेषस्य चेतनस्य परिग्रहः, सकलज्ञेयग्राहिणः केवलिनोऽपि यदा नोक्तलक्षणायोगः किमु वक्तव्यमकेवलिन इति, अत एवाग्रे ' न चापि द्रव्यस्याचेतनस्य' इत्येवोक्तम्, अपना केवलनोऽग्रहणे तस्यापि पृथगभिधानं कर्तव्यं स्यादिति । अस्मिन् व्याख्याने कथं न द्रव्यमात्रस्योक्तलक्षणयोग इत्यपेक्षायामाह -गुण- गुणिनोरिति । उक्ताशङ्कासमाधानपरां सम्मतिगाथामवतार्य दर्शयति- अत्रोत्तरमिति । दव्वत्थं० इति - " द्रव्यार्थान्तरभूता मूर्ता अमूर्ता वा गुणा भवेयुः । यदि मूर्ताः परमाणवो न सन्ति अमूर्तेष्वग्रहणम् ॥” इति संस्कृतम् । विवृणोति - द्रव्यार्थान्तरभूतेति । यदि मूर्ताः द्रव्यभिन्नतयाऽभ्युपगता गुणा यदि मूर्ता अभ्युपगम्यते, तर्हि तदानीम्, परमाणवो न भवन्ति, अत्र हेतुरनुक्तत्वेन मूलस्य न्यूनता स्यात्, तत्परिहारायाहह - मूर्तिमद्रूपाद्याधारत्वादिति - मूर्तिमांश्चासौ रूपाद्याधारच मूर्तिमद्रूपाधारस्तत्त्वादित्यर्थः । रूपाद्याधारत्वं परमाणूनामपि, न तेषु परमाणुखरूपत्वाभाव इति व्यभिचारःः स्यात् तद्वारणाय मूर्तिमदिति - गुणानां प्रत्यक्षत्वान्यथानुपपत्त्या ' मूर्तानां सतां रूपादिमत्त्वमवश्यमभ्युपगन्तव्यम्, तच्च तादात्म्येन बोध्यमन्यथा द्रव्यार्थान्तरभूतानां तेषां रूपाद्याधारत्वमेव न स्यात्, तत्त्वे वा द्रव्यत्वमेव स्यान्न द्रव्यार्थान्तरत्वमिति । अनेकप्रादेशिक स्कन्धवदिति - यथाऽनेकप्रादेशिकस्कन्धो