________________
३१२ अनेकान्तव्यवस्थाप्रकरणम् । पित्रादिरेव पुरुषो भवेन्न त्वल्पो महान् वेति युक्तः, विशेषप्रतिपत्तेरुपचरितत्वे मिथ्यात्वे वा सामान्यप्रतिपत्तावपि तथाप्रसक्तरिति भावः ॥ अत्राहैकान्ताभेदवादी
"भण्णइ संबंधवसा, जइ संबंधित्तणं अनुमयं ते । नणु संबंधविसेसे, संबंधिविसेसणं सिद्धं ॥"
. [सम्मतिकाण्ड० ३, गाथा-२०] सम्बन्धसामान्यवशाद् यदि सम्बन्धित्वसामान्यमनुमतं तव, ननु सम्बन्धविशेषद्वारेण सम्बन्धिविशेषोऽपि किं नाभ्युपगम्यते ? ॥ सिद्धान्तवाद्याह... “जुज्जइ संबंधवसा, संबंधिविसेसणं ण उण एयं । नय(रस)णाइविसेसकओ, रूवा(रसा)इविसेसपरिणामो ॥”
[सम्मतिकाण्ड० ३, गाथा-२१] सम्बन्धविशेषाद् युज्यते सम्बन्धिविशेषः, यथा दण्डादिसम्बन्धविशेषजनितसम्बन्धविशेषसमासादितपुरुषादिसम्बन्धिविशेषोऽवगतः, मिथ्यात्वं वाऽभ्युपेयात् तत्राह-विशेषप्रतिपत्तेरिति । तथा प्रसक्तेः उपचरितत्वस्य मिथ्यात्वस्य वा प्रसङ्गात् । उक्ताशङ्काया यदेकान्ताभेदवादिनः प्रतिविधान तत्प्रदर्शनपरां सम्मतिगाथामवतार्य दर्शयति-अत्राहैकान्ताभेदवादीति।भण्णइ० इति “भण्यते सम्बन्धवशाद् यदि सम्बन्धित्वमनुमतं ते । ननु सम्बन्धविशेषे सम्बन्धिविशेषः सिद्धः ॥” इति संस्कृतम् । विवृणोति-सम्बन्धसामान्यवशादिति व्यक्तमदः । द्रव्यैकान्तवादिमतखण्डनात्मकसिद्धान्तवादिसम्मतप्रदर्शनपरां गाथामवतार्य दर्शयति-सिद्धान्तवाद्याहेति-एतत्प्रतिविधानं स्याद्वादी कथयतीत्यर्थः । जुजइ इति. “युज्यते सम्बन्धवशात् सम्बन्धिविशेषो न पुनरेतद् नयनादि (रसनादि) कृतो रूपादि(रसादि) विशेषपरिणामः॥” इति संस्कृतम्। विवृणोति-सम्बन्धविशेषादिति । 'दण्डादिसम्बन्धविशेष०' इति स्थाने 'दण्डादिसम्बन्धिविशेषः' इति पाठो युक्तः, अर्थस्तु सुखावबोधः । अनेकान्तवादिनं प्रति द्रव्याद्वैताकान्तवादिनः पूर्वपक्षमुपदर्य तत्प्रतिविधानस्य प्रतिपादिकां सम्मतिगाथामवतार्य
mam