________________
२८४ अनेकान्तव्यवस्थाप्रकरणम् । १७, शुद्धैकान्तस्वभावे चात्मनो न कर्ममलकलङ्कावलेपः, सर्वथा निरञ्जनत्वात् १८, अशुद्धैकान्तस्वभावेऽप्यात्मनो न कदाचिदपि शुद्धस्वभावप्रसङ्गः स्यात् , तन्मयत्वात् १९, उपचरितैकान्तपक्षेऽपि नात्मज्ञता सम्भवति, नियमितपक्षत्वात् २०, तथाऽऽत्मनोऽनुपचरितैकान्तपक्षेऽपि परज्ञाना(ज्ञता)दीनां विरोधः स्यात् २१ ॥ ___ अत्र नयोपनययोजना कर्तव्येति तद्भेदा उच्यन्ते-द्रव्यार्थिकः पर्यायार्थिको नैगमाद्याश्च सप्तेति नव नयाः, नयानां समीपे उपनयाः, ते त्रयः-सद्भूतव्यवहारोऽसद्भूतव्यवहार उपचरितासद्भूतव्यवहारश्चेति, तत्र द्रव्यार्थिको दशधा-आद्यः कर्मोपाधिनिरपेक्षः शुद्धद्रव्यार्थिकः,
संसाराभावप्रसक्त्या नैकान्तशुद्धस्वभाव एवात्मेत्याह-शुद्धैकान्तस्वभाव इति । एकान्ताशुद्धस्वभावत्वे त्वात्मनः कदापि कर्ममलकलङ्कावलेपाभावाभावान्न मोक्षः स्यादिति नैकान्ताशुद्धस्वभावोऽऽप्यात्मेत्याह-अशुद्धकान्तस्वभावोऽपीति । शुद्धस्वभावप्राप्तिरेव मोक्ष इति । शुद्धखभावप्रसङ्गाभावे मोक्षाभाव इति । तन्मयत्वात् कर्ममलकलङ्कावलिप्तस्वभावमयत्वात् यद्येकान्तोपचरितखभाव एवात्मा तदा तत्वरूपता न वस्तुतस्तस्येत्युपचरितखभावाऽवभासेऽपि नात्मवरूपावभास इत्यात्मज्ञत्वं न स्यात् तदभावे च मोक्षोऽपि दुर्लभस्तत्त्वज्ञानकार्यत्वात् तस्य, तत्त्वज्ञानं चाशेषजडभिन्नतयाऽऽत्मस्वरूपज्ञानमेवेत्युपचरितैकान्तपक्षोऽपि नाभ्युपगमाह इत्याह-उपचरितैकान्तपक्षेऽपीति । नियमितपक्षत्वात् उपचरितस्वभाव एवात्मनो व्यवस्थितत्वात् । शुद्धचैतन्यलक्षणानुपचरितखभावः सर्वेषामात्मनामवशिष्ट इति तत्स्वभावेन सर्वेषामात्मनामभेद इति तदेकान्ते न कश्चित् पर आत्मेति परज्ञानादीनामभावः प्रसज्यत इति नानुपचरितस्वभावैकान्तोऽपि युक्त इत्याह-तथाऽऽत्मन इति ।
प्रसङ्गानयोपनयान् खाभ्युपगतान् दिक्पटाः प्रकटयन्ति--अत्रेति-निरुक्तगुणखभावविचारे इत्यर्थः । तद्भेदा नयोपनयभेदाः। द्रव्यार्थिक इति-द्वौ द्रव्यार्थिकपर्यायार्थिको नैगम-सङ्ग्रह-व्यवहारर्जुसूत्र-शब्द-समभिरूढेवम्भूताः सप्तेत्येवं नव नया इत्यर्थः । ते त्रयः उपनयास्त्रयः । तत्र नगोपनयेषु मध्ये आद्यः प्रथमः । दशविध