________________
२६८
अनेकान्तव्यवस्थाप्रकरणम् । "दो उ णया भगवया, दवट्ठिय-पज्जवट्ठिया नियया । एत्तो य गुणविसेसे, गुणट्ठियणओ वि जुजतो॥"
[सम्मतिकाण्ड० ३, गाथा-१०] द्वावेव मूलनयौ, भगवता द्रव्यार्थिक-पर्यायार्थिको नियमितौ इतः-पर्यायाद्, अधिके गुणविशेषे ग्राह्ये सति, तद्बाहको गुणास्तिकनयोऽपि नियमि(मयि)तुं, युज्यमानकः स्याद्, अन्यथाऽव्यापकत्वं नयानां भवेत् । न च भगवताऽसायुक्त इत्याह-~
"जं च पुण अरहया, तेसु तेसु सुत्तेसु गोयमाईणं । पज्जवसण्णा णियया, वागरिया तेण पज्जाया ॥"
[सम्मतिकाण्ड० ३, गाथा-११] यत् पुनर्भगवता तस्मिंस्तस्मिन् सूत्रे [ भगवतीप्रमुखे] 'वण्णपज्जवेहिं' इत्यादिना, पर्यायसंज्ञा नियमिता वर्णादिषु, गौतमादिभ्यो पक्ष आश्रिते गुणस्य पर्यायाभिन्नत्वे पर्यायस्य कथञ्चिद्रव्यात्मकत्वेन पर्यायरूपस्य गुणस्यापि कथञ्चिद्रव्यात्मकत्वमित्यर्थः । पर्यायादधिके गुणशब्दः प्रवर्तत इति पक्षे त्वतिरिक्तस्य गुणार्थिकनयस्याभ्युपगमे तत्रानिष्टापत्तिप्रतिपादिकां सम्मतिगाथामवतार्य दर्शयति-यदि चेति । दो उ इति-"द्वौ तु नयौ भगवता द्रव्यार्थिक-पर्यायार्थिको नियमितौ। इतश्च गुणविशेषे गुणार्थिकनयोऽपि युज्यमानः।” इति संस्कृतम् । विवृणोति-द्वावेवेति । तद्राहकः गुणात्मकविशेषग्राहकः । अन्यथा गुणविशेषग्राहकतया गुणास्तिकनयस्यानियमने । अव्यापकत्वं वस्तुत्वाव्यापकत्वम् , यत्र यत्र वस्तुत्वं तत्र तत्र नयविषयत्वमिति नियमो न भवेत् , वस्तुत्वस्य गुणेऽपि सत्त्वेन तत्र नयविषयत्वाभावादित्यर्थः । गुणास्तिकनयस्य भगवदनुक्तत्वप्रतिपादिकां सम्मतिगाथामवतार्योल्लिखति-न चेति। असौ गुणार्थिकनयः।जं च इति-“यच्च पुनरर्हता तेषु तेषु सूत्रेषु गौतमादिभ्यः । पर्यायसंज्ञा नियमिता व्याकृता तेन पर्यायाः ॥" इति संस्कृतम् । विवृणोति-यत् पुनरिति-व्यक्तमिदं व्याख्यानम् । गुणस्य पर्याय एवान्तर्भावात् पर्यायार्थिकनयविषय एव गुण इत्युपपादनप्रवणां सम्मतिगाथा
www