________________
तत्त्वबोधिनीविवृतिविभूषितम् एवं संयोगा-ऽरूप-बहुत्वाद्यै कशः स परिमृग्यः । जीवस्यैतत् सर्वं, स्वतत्त्वमिह लक्षणैदृष्टम् ॥
[प्रशमरतौ श्लो० १९९, २००, २०१, २०२, २०३] इति ॥ - प्रकारान्तरेणाप्यात्मनोऽनेकान्तरूपतामुपपादयति सम्मतिकारः
"कोवं उप्पायंतो, पुरिसो जीवस्स कारओ होइ । तत्तो विभइयबो, परम्मि सयमेव भइयवो ॥”
[सम्मतिकाण्ड० ३, गाथा-७] को-कोपपरिणतिम् , उत्पादयन् पुरुषः, जीवस्य-परभवप्रादुर्भावपरिणतिविशिष्टस्य, कारक:-निर्वर्तको भवति, तन्निमित्तकर्मण उपात्वेनादेशात् कषायादिर्भवत्यात्मेत्यर्थः, यदा च कषायादिरात्मभिन्नत्वेनैव विवक्ष्यते तदा परादेशदात्मनः परः कषायादिरित्येवमादेशात् कषायादिरनात्मा भवतीत्यर्थः ॥
प्रकारान्तरेणाप्यात्मनो मार्गणा भवतीत्याह-संयोगेति । नैकशः अनेकप्रकारेण । स आत्मा, परिमृग्यः समन्ताद् विचारणीयः । एतत् सर्व द्रव्यकषाययोगादिकं सर्वम् । इह स्याद्वादे । लक्षणैः द्रव्यादीनां यानि लक्षणानि 'गुणपर्यायवद् द्रव्यम्' [ तत्त्वा० अ० ५. सू० ३७] इत्यादिकानि तैः जीवस्य स्वतत्त्वं स्याद्वादिभिदृष्टमित्यर्थः । ___ प्रकारान्तरेणात्मनोऽनेकान्तरूपतावेदकं सम्मतिवचनमवतार्य दर्शयति-प्रकारान्तरेणेति । कोवं इति-"कोपमुत्पादयन् पुरुषो जीवस्य कारको भवति । ततो विभजनीयः परस्मिन् स्वयमेव भजनीयः ॥” इति संस्कृतम् । विवृणोति-कोपमिति । जीवस्यानादिनिधनस्य कारकत्वं कोपपरिणत्युत्पादके पुरुषे न सम्भवतीत्यतस्तस्य विशेषणं 'परभवप्रादुर्भावपरिणतिविशिष्टस्य, इति तथाविधस्य जीवस्यानादिनिधनत्वाभावाजन्यस्य सतः कारकत्वं सम्भवतीति, स्वकृतकर्मणैव जन्तुरेकभवादन्यभवं प्रयातीति कथं तथाविधजीवनिर्वर्तकत्वमपि कोपोत्पादकपुरुषस्येत्यत आहतन्निमित्तेति-कोपोत्पादकः पुरुषः कोपपरिणतिमुत्पादयति, कोपपरिणतिमाँश्चात्मा परभवनिमित्तं कर्मोपचिनोति तेन कर्मणा परभवे प्रादुर्भवतीत्येवं परम्परया कोपोत्पा
www