________________
२६०
अनेकान्तव्यवस्थाप्रकरणम् ।
ततः सदृशव्यञ्जनपर्यायैरेव सर्वमस्ति न त्वन्यैरित्ययमनेकान्त
एव व्यवस्थितः, तदिदमुक्तम् —
“परपज्ज़वेहिं विसरिसगमेहिं णियमेण णिच्चमवि णत्थि । सरिसेहि वि वंजणओ, अत्थि ण पुण अत्थपज्जाए ॥” [ सम्मतिकाण्ड० ३, गाथा-५ 1
wwwww
विसदृशगमैर्विजातीयज्ञानप्रायैः । नन्वेवमपि प्रत्युत्पन्नपर्यायेणास्तित्वनियमेऽप्येकान्तवादापत्तिरिति चेत् ?, अत्राहु:
----
"पशुप्पण्णंमि विपज्जयंमि भयणागई पडइ दवं । जं एगगुणाईया अनंतकप्पा गम [ गुण ]विसेसा ॥” [ सम्मतिकाण्ड० ३, गाथा - ६ ]
प्रत्युत्पन्नेऽपि - वर्तमानेऽपि, पर्याये, स्व-पररूपतया सदसदात्मिकां मध्योर्ध्वादिरूपेण च भेदाऽभेदात्मिकां भजनागतिं- विकल्पपद्धतिम्, पतति - आसादयति, द्रव्यम्, यद्यस्मात् कारणाद्, एकगुणकृष्णत्वादयः अनन्तकल्पाः - अनन्तप्रकाराः तत्र गुणविशेषाः, तेषां च मध्ये केनचिदेव गुणविशेषेण युक्तं तत्, तथाहि - कृष्णं द्रव्यं
सम्मति - सम्मतिमुपदर्शयति तदिदमुक्तमिति । परपज्जवेहिं० इति - " परपर्यायैर्विसदृशगमैर्नियमेन नित्यमपि नास्ति । सदृशैरपि व्यञ्जनतोऽस्ति न पुनरर्थपर्याये ॥ १ ॥” इति संस्कृतम् । ननु यदि व्यञ्जनपर्यायैरेव वस्तुनोऽस्तित्वं तदा प्रत्युत्पन्नपर्यायेणास्तित्वनियमाभ्युपगमेऽप्येकान्तवादापत्तिः स्यादित्याशङ्कते - नन्वेवमिति । प्रत्युत्पन्नपर्यायेण वर्तमानपर्यायेण । अत्र उक्ताशङ्कायाम् । आहुः श्रीसिद्धसेनदिवाकरसूरयः कथयन्ति समाधानम् । पचुप्पण्णं मि० इति - " प्रत्युत्पन्नेऽपि पर्याये भजनागतिं पतति द्रव्यम् । यदेकगुणादिका अनन्तकल्पा गुणविशेषाः ॥” इति संस्कृतम् । निरुक्तगाथां विवृणोति - प्रत्युत्पन्नेऽपीति । तत्र द्रव्ये । तेषां च